Turīyabhāj: Sanskrit declension schemes
Sanskrit Grammar
Turīyabhāj is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Turīyabhāj is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Turīyabhāj following the rules for -j.
single | dual | plural | |
---|---|---|---|
nominative. | turīyabhāk | turīyabhājau | turīyabhājaḥ |
accusative. | turīyabhājam | turīyabhājau | turīyabhājaḥ |
instrumental. | turīyabhājā | turīyabhāgbhyām | turīyabhāgbhiḥ |
dative. | turīyabhāje | turīyabhāgbhyām | turīyabhāgbhyaḥ |
ablative. | turīyabhājaḥ | turīyabhāgbhyām | turīyabhāgbhyaḥ |
genitive. | turīyabhājaḥ | turīyabhājoḥ | turīyabhājām |
locative. | turīyabhāji | turīyabhājoḥ | turīyabhākṣu |
vocative. | turīyabhāk | turīyabhājau | turīyabhājaḥ |
Compound: | turīyabhāk- | ||
Adverb: | -turīyabhāk |
Neuter declension scheme:
This is the Neuter declension of the word Turīyabhāj following the rules for -j.
single | dual | plural | |
---|---|---|---|
nominative. | turīyabhāk | turīyabhājī | turīyabhāñji |
accusative. | turīyabhāk | turīyabhājī | turīyabhāñji |
instrumental. | turīyabhājā | turīyabhāgbhyām | turīyabhāgbhiḥ |
dative. | turīyabhāje | turīyabhāgbhyām | turīyabhāgbhyaḥ |
ablative. | turīyabhājaḥ | turīyabhāgbhyām | turīyabhāgbhyaḥ |
genitive. | turīyabhājaḥ | turīyabhājoḥ | turīyabhājām |
locative. | turīyabhāji | turīyabhājoḥ | turīyabhākṣu |
vocative. | turīyabhāk | turīyabhājī | turīyabhāñji |
Compound: | turīyabhāk- | ||
Adverb: | -turīyabhāk |