Tripratiṣṭhita: Sanskrit declension schemes
Sanskrit Grammar
Tripratiṣṭhita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tripratiṣṭhita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tripratiṣṭhita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tripratiṣṭhitaḥ | tripratiṣṭhitau | tripratiṣṭhitāḥ |
accusative. | tripratiṣṭhitam | tripratiṣṭhitau | tripratiṣṭhitān |
instrumental. | tripratiṣṭhitena | tripratiṣṭhitābhyām | tripratiṣṭhitaiḥ |
dative. | tripratiṣṭhitāya | tripratiṣṭhitābhyām | tripratiṣṭhitebhyaḥ |
ablative. | tripratiṣṭhitāt | tripratiṣṭhitābhyām | tripratiṣṭhitebhyaḥ |
genitive. | tripratiṣṭhitasya | tripratiṣṭhitayoḥ | tripratiṣṭhitānām |
locative. | tripratiṣṭhite | tripratiṣṭhitayoḥ | tripratiṣṭhiteṣu |
vocative. | tripratiṣṭhita | tripratiṣṭhitau | tripratiṣṭhitāḥ |
Compound: | tripratiṣṭhita- | ||
Adverb: | -tripratiṣṭhitam | -tripratiṣṭhitāt |
Neuter declension scheme:
This is the Neuter declension of the word Tripratiṣṭhita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tripratiṣṭhitam | tripratiṣṭhite | tripratiṣṭhitāni |
accusative. | tripratiṣṭhitam | tripratiṣṭhite | tripratiṣṭhitāni |
instrumental. | tripratiṣṭhitena | tripratiṣṭhitābhyām | tripratiṣṭhitaiḥ |
dative. | tripratiṣṭhitāya | tripratiṣṭhitābhyām | tripratiṣṭhitebhyaḥ |
ablative. | tripratiṣṭhitāt | tripratiṣṭhitābhyām | tripratiṣṭhitebhyaḥ |
genitive. | tripratiṣṭhitasya | tripratiṣṭhitayoḥ | tripratiṣṭhitānām |
locative. | tripratiṣṭhite | tripratiṣṭhitayoḥ | tripratiṣṭhiteṣu |
vocative. | tripratiṣṭhita | tripratiṣṭhite | tripratiṣṭhitāni |
Compound: | tripratiṣṭhita- | ||
Adverb: | -tripratiṣṭhitam | -tripratiṣṭhitāt |