Tripraṇidhāna: Sanskrit declension schemes
Sanskrit Grammar
Tripraṇidhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tripraṇidhāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tripraṇidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tripraṇidhānaḥ | tripraṇidhānau | tripraṇidhānāḥ |
accusative. | tripraṇidhānam | tripraṇidhānau | tripraṇidhānān |
instrumental. | tripraṇidhānena | tripraṇidhānābhyām | tripraṇidhānaiḥ |
dative. | tripraṇidhānāya | tripraṇidhānābhyām | tripraṇidhānebhyaḥ |
ablative. | tripraṇidhānāt | tripraṇidhānābhyām | tripraṇidhānebhyaḥ |
genitive. | tripraṇidhānasya | tripraṇidhānayoḥ | tripraṇidhānānām |
locative. | tripraṇidhāne | tripraṇidhānayoḥ | tripraṇidhāneṣu |
vocative. | tripraṇidhāna | tripraṇidhānau | tripraṇidhānāḥ |
Compound: | tripraṇidhāna- | ||
Adverb: | -tripraṇidhānam | -tripraṇidhānāt |
Neuter declension scheme:
This is the Neuter declension of the word Tripraṇidhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tripraṇidhānam | tripraṇidhāne | tripraṇidhānāni |
accusative. | tripraṇidhānam | tripraṇidhāne | tripraṇidhānāni |
instrumental. | tripraṇidhānena | tripraṇidhānābhyām | tripraṇidhānaiḥ |
dative. | tripraṇidhānāya | tripraṇidhānābhyām | tripraṇidhānebhyaḥ |
ablative. | tripraṇidhānāt | tripraṇidhānābhyām | tripraṇidhānebhyaḥ |
genitive. | tripraṇidhānasya | tripraṇidhānayoḥ | tripraṇidhānānām |
locative. | tripraṇidhāne | tripraṇidhānayoḥ | tripraṇidhāneṣu |
vocative. | tripraṇidhāna | tripraṇidhāne | tripraṇidhānāni |
Compound: | tripraṇidhāna- | ||
Adverb: | -tripraṇidhānam | -tripraṇidhānāt |