Triprātihārya: Sanskrit declension schemes
Sanskrit Grammar
Triprātihārya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Triprātihārya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Triprātihārya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | triprātihāryaḥ | triprātihāryau | triprātihāryāḥ |
accusative. | triprātihāryam | triprātihāryau | triprātihāryān |
instrumental. | triprātihāryeṇa | triprātihāryābhyām | triprātihāryaiḥ |
dative. | triprātihāryāya | triprātihāryābhyām | triprātihāryebhyaḥ |
ablative. | triprātihāryāt | triprātihāryābhyām | triprātihāryebhyaḥ |
genitive. | triprātihāryasya | triprātihāryayoḥ | triprātihāryāṇām |
locative. | triprātihārye | triprātihāryayoḥ | triprātihāryeṣu |
vocative. | triprātihārya | triprātihāryau | triprātihāryāḥ |
Compound: | triprātihārya- | ||
Adverb: | -triprātihāryam | -triprātihāryāt |
Neuter declension scheme:
This is the Neuter declension of the word Triprātihārya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | triprātihāryam | triprātihārye | triprātihāryāṇi |
accusative. | triprātihāryam | triprātihārye | triprātihāryāṇi |
instrumental. | triprātihāryeṇa | triprātihāryābhyām | triprātihāryaiḥ |
dative. | triprātihāryāya | triprātihāryābhyām | triprātihāryebhyaḥ |
ablative. | triprātihāryāt | triprātihāryābhyām | triprātihāryebhyaḥ |
genitive. | triprātihāryasya | triprātihāryayoḥ | triprātihāryāṇām |
locative. | triprātihārye | triprātihāryayoḥ | triprātihāryeṣu |
vocative. | triprātihārya | triprātihārye | triprātihāryāṇi |
Compound: | triprātihārya- | ||
Adverb: | -triprātihāryam | -triprātihāryāt |