Tandrāvin: Sanskrit declension schemes
Sanskrit Grammar
Tandrāvin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tandrāvin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tandrāvin following the rules for -vin.
masculine vin-stem declension for 'Tandrāvin'
single | dual | plural | |
---|---|---|---|
nominative. | tandrāvī | tandrāviṇau | tandrāviṇaḥ |
accusative. | tandrāviṇam | tandrāviṇau | tandrāviṇaḥ |
instrumental. | tandrāviṇā | tandrāvibhyām | tandrāvibhiḥ |
dative. | tandrāviṇe | tandrāvibhyām | tandrāvibhyaḥ |
ablative. | tandrāviṇaḥ | tandrāvibhyām | tandrāvibhyaḥ |
genitive. | tandrāviṇaḥ | tandrāviṇoḥ | tandrāviṇām |
locative. | tandrāviṇi | tandrāviṇoḥ | tandrāviṣu |
vocative. | tandrāvin | tandrāviṇau | tandrāviṇaḥ |
Compound: | tandrāvi- | ||
Adverb: | -tandrāvi |
Neuter declension scheme:
This is the Neuter declension of the word Tandrāvin following the rules for -vin.
neuter vin-stem declension for 'Tandrāvin'
single | dual | plural | |
---|---|---|---|
nominative. | tandrāvi | tandrāviṇī | tandrāvīṇi |
accusative. | tandrāvi | tandrāviṇī | tandrāvīṇi |
instrumental. | tandrāviṇā | tandrāvibhyām | tandrāvibhiḥ |
dative. | tandrāviṇe | tandrāvibhyām | tandrāvibhyaḥ |
ablative. | tandrāviṇaḥ | tandrāvibhyām | tandrāvibhyaḥ |
genitive. | tandrāviṇaḥ | tandrāviṇoḥ | tandrāviṇām |
locative. | tandrāviṇi | tandrāviṇoḥ | tandrāviṣu |
vocative. | tandrāvin | tandrāvi | tandrāviṇī | tandrāvīṇi |
Compound: | tandrāvi- | ||
Adverb: | -tandrāvi |