Tīrthakṣetra: Sanskrit declension schemes
Sanskrit Grammar
Tīrthakṣetra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tīrthakṣetra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tīrthakṣetra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tīrthakṣetraḥ | tīrthakṣetrau | tīrthakṣetrāḥ |
accusative. | tīrthakṣetram | tīrthakṣetrau | tīrthakṣetrān |
instrumental. | tīrthakṣetreṇa | tīrthakṣetrābhyām | tīrthakṣetraiḥtīrthakṣetrebhiḥ |
dative. | tīrthakṣetrāya | tīrthakṣetrābhyām | tīrthakṣetrebhyaḥ |
ablative. | tīrthakṣetrāt | tīrthakṣetrābhyām | tīrthakṣetrebhyaḥ |
genitive. | tīrthakṣetrasya | tīrthakṣetrayoḥ | tīrthakṣetrāṇām |
locative. | tīrthakṣetre | tīrthakṣetrayoḥ | tīrthakṣetreṣu |
vocative. | tīrthakṣetra | tīrthakṣetrau | tīrthakṣetrāḥ |
Compound: | tīrthakṣetra- | ||
Adverb: | -tīrthakṣetram | -tīrthakṣetrāt |
Neuter declension scheme:
This is the Neuter declension of the word Tīrthakṣetra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tīrthakṣetram | tīrthakṣetre | tīrthakṣetrāṇi |
accusative. | tīrthakṣetram | tīrthakṣetre | tīrthakṣetrāṇi |
instrumental. | tīrthakṣetreṇa | tīrthakṣetrābhyām | tīrthakṣetraiḥ |
dative. | tīrthakṣetrāya | tīrthakṣetrābhyām | tīrthakṣetrebhyaḥ |
ablative. | tīrthakṣetrāt | tīrthakṣetrābhyām | tīrthakṣetrebhyaḥ |
genitive. | tīrthakṣetrasya | tīrthakṣetrayoḥ | tīrthakṣetrāṇām |
locative. | tīrthakṣetre | tīrthakṣetrayoḥ | tīrthakṣetreṣu |
vocative. | tīrthakṣetra | tīrthakṣetre | tīrthakṣetrāṇi |
Compound: | tīrthakṣetra- | ||
Adverb: | -tīrthakṣetram | -tīrthakṣetrāt |