Tālalakṣaṇa: Sanskrit declension schemes
Sanskrit Grammar
Tālalakṣaṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Tālalakṣaṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Tālalakṣaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tālalakṣaṇaḥ | tālalakṣaṇau | tālalakṣaṇāḥ |
accusative. | tālalakṣaṇam | tālalakṣaṇau | tālalakṣaṇān |
instrumental. | tālalakṣaṇena | tālalakṣaṇābhyām | tālalakṣaṇaiḥtālalakṣaṇebhiḥ |
dative. | tālalakṣaṇāya | tālalakṣaṇābhyām | tālalakṣaṇebhyaḥ |
ablative. | tālalakṣaṇāt | tālalakṣaṇābhyām | tālalakṣaṇebhyaḥ |
genitive. | tālalakṣaṇasya | tālalakṣaṇayoḥ | tālalakṣaṇānām |
locative. | tālalakṣaṇe | tālalakṣaṇayoḥ | tālalakṣaṇeṣu |
vocative. | tālalakṣaṇa | tālalakṣaṇau | tālalakṣaṇāḥ |
Compound: | tālalakṣaṇa- | ||
Adverb: | -tālalakṣaṇam | -tālalakṣaṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Tālalakṣaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | tālalakṣaṇam | tālalakṣaṇe | tālalakṣaṇāni |
accusative. | tālalakṣaṇam | tālalakṣaṇe | tālalakṣaṇāni |
instrumental. | tālalakṣaṇena | tālalakṣaṇābhyām | tālalakṣaṇaiḥ |
dative. | tālalakṣaṇāya | tālalakṣaṇābhyām | tālalakṣaṇebhyaḥ |
ablative. | tālalakṣaṇāt | tālalakṣaṇābhyām | tālalakṣaṇebhyaḥ |
genitive. | tālalakṣaṇasya | tālalakṣaṇayoḥ | tālalakṣaṇānām |
locative. | tālalakṣaṇe | tālalakṣaṇayoḥ | tālalakṣaṇeṣu |
vocative. | tālalakṣaṇa | tālalakṣaṇe | tālalakṣaṇāni |
Compound: | tālalakṣaṇa- | ||
Adverb: | -tālalakṣaṇam | -tālalakṣaṇāt |