Svarbhāṇu: Sanskrit declension schemes
Sanskrit Grammar
Svarbhāṇu is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Svarbhāṇu is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Svarbhāṇu following the rules for -u.
single | dual | plural | |
---|---|---|---|
nominative. | svarbhāṇuḥ | svarbhāṇū | svarbhāṇavaḥ |
accusative. | svarbhāṇum | svarbhāṇū | svarbhāṇūn |
instrumental. | svarbhāṇunā | svarbhāṇubhyām | svarbhāṇubhiḥ |
dative. | svarbhāṇave | svarbhāṇubhyām | svarbhāṇubhyaḥ |
ablative. | svarbhāṇoḥ | svarbhāṇubhyām | svarbhāṇubhyaḥ |
genitive. | svarbhāṇoḥ | svarbhāṇvoḥ | svarbhāṇūnām |
locative. | svarbhāṇau | svarbhāṇvoḥ | svarbhāṇuṣu |
vocative. | svarbhāṇo | svarbhāṇū | svarbhāṇavaḥ |
Compound: | svarbhāṇu- | ||
Adverb: | -svarbhāṇu |