Svapnavat: Sanskrit declension schemes
Sanskrit Grammar
Svapnavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Svapnavat is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Svapnavat following the rules for -vat.
masculine vat-stem declension for 'Svapnavat'
single | dual | plural | |
---|---|---|---|
nominative. | svapnavān | svapnavantau | svapnavantaḥ |
accusative. | svapnavantam | svapnavantau | svapnavataḥ |
instrumental. | svapnavatā | svapnavadbhyām | svapnavadbhiḥ |
dative. | svapnavate | svapnavadbhyām | svapnavadbhyaḥ |
ablative. | svapnavataḥ | svapnavadbhyām | svapnavadbhyaḥ |
genitive. | svapnavataḥ | svapnavatoḥ | svapnavatām |
locative. | svapnavati | svapnavatoḥ | svapnavatsu |
vocative. | svapnavan | svapnavantau | svapnavantaḥ |
Compound: | svapnavat- | ||
Adverb: | -svapnavantam |
Neuter declension scheme:
This is the Neuter declension of the word Svapnavat following the rules for -vat.
neuter vat-stem declension for 'Svapnavat'
single | dual | plural | |
---|---|---|---|
nominative. | svapnavat | svapnavantīsvapnavatī | svapnavanti |
accusative. | svapnavat | svapnavantīsvapnavatī | svapnavanti |
instrumental. | svapnavatā | svapnavadbhyām | svapnavadbhiḥ |
dative. | svapnavate | svapnavadbhyām | svapnavadbhyaḥ |
ablative. | svapnavataḥ | svapnavadbhyām | svapnavadbhyaḥ |
genitive. | svapnavataḥ | svapnavatoḥ | svapnavatām |
locative. | svapnavati | svapnavatoḥ | svapnavatsu |
vocative. | svapnavat | svapnavantīsvapnavatī | svapnavanti |
Compound: | |||
Adverb: | -svapnavatam |
Feminine declension scheme:
This is the Feminine declension of the word Svapnavat following the rules for -vat.
feminine vat-stem declension for 'Svapnavat'
single | dual | plural | |
---|---|---|---|
nominative. | svapnavat | svapnavatau | svapnavataḥ |
accusative. | svapnavatam | svapnavatau | svapnavataḥ |
instrumental. | svapnavatā | svapnavadbhyām | svapnavadbhiḥ |
dative. | svapnavate | svapnavadbhyām | svapnavadbhyaḥ |
ablative. | svapnavataḥ | svapnavadbhyām | svapnavadbhyaḥ |
genitive. | svapnavataḥ | svapnavatoḥ | svapnavatām |
locative. | svapnavati | svapnavatoḥ | svapnavatsu |
vocative. | svapnavat | svapnavatau | svapnavataḥ |
Compound: | svapnavat- | ||
Adverb: | -svapnavat |