Svadhiṣṭhāna: Sanskrit declension schemes
Sanskrit Grammar
Svadhiṣṭhāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Svadhiṣṭhāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Svadhiṣṭhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svadhiṣṭhānaḥ | svadhiṣṭhānau | svadhiṣṭhānāḥ |
accusative. | svadhiṣṭhānam | svadhiṣṭhānau | svadhiṣṭhānān |
instrumental. | svadhiṣṭhānena | svadhiṣṭhānābhyām | svadhiṣṭhānaiḥ |
dative. | svadhiṣṭhānāya | svadhiṣṭhānābhyām | svadhiṣṭhānebhyaḥ |
ablative. | svadhiṣṭhānāt | svadhiṣṭhānābhyām | svadhiṣṭhānebhyaḥ |
genitive. | svadhiṣṭhānasya | svadhiṣṭhānayoḥ | svadhiṣṭhānānām |
locative. | svadhiṣṭhāne | svadhiṣṭhānayoḥ | svadhiṣṭhāneṣu |
vocative. | svadhiṣṭhāna | svadhiṣṭhānau | svadhiṣṭhānāḥ |
Compound: | svadhiṣṭhāna- | ||
Adverb: | -svadhiṣṭhānam | -svadhiṣṭhānāt |
Neuter declension scheme:
This is the Neuter declension of the word Svadhiṣṭhāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svadhiṣṭhānam | svadhiṣṭhāne | svadhiṣṭhānāni |
accusative. | svadhiṣṭhānam | svadhiṣṭhāne | svadhiṣṭhānāni |
instrumental. | svadhiṣṭhānena | svadhiṣṭhānābhyām | svadhiṣṭhānaiḥ |
dative. | svadhiṣṭhānāya | svadhiṣṭhānābhyām | svadhiṣṭhānebhyaḥ |
ablative. | svadhiṣṭhānāt | svadhiṣṭhānābhyām | svadhiṣṭhānebhyaḥ |
genitive. | svadhiṣṭhānasya | svadhiṣṭhānayoḥ | svadhiṣṭhānānām |
locative. | svadhiṣṭhāne | svadhiṣṭhānayoḥ | svadhiṣṭhāneṣu |
vocative. | svadhiṣṭhāna | svadhiṣṭhāne | svadhiṣṭhānāni |
Compound: | svadhiṣṭhāna- | ||
Adverb: | -svadhiṣṭhānam | -svadhiṣṭhānāt |