Svabhāvasiddha: Sanskrit declension schemes
Sanskrit Grammar
Svabhāvasiddha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Svabhāvasiddha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Svabhāvasiddha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svabhāvasiddhaḥ | svabhāvasiddhau | svabhāvasiddhāḥ |
accusative. | svabhāvasiddham | svabhāvasiddhau | svabhāvasiddhān |
instrumental. | svabhāvasiddhena | svabhāvasiddhābhyām | svabhāvasiddhaiḥ |
dative. | svabhāvasiddhāya | svabhāvasiddhābhyām | svabhāvasiddhebhyaḥ |
ablative. | svabhāvasiddhāt | svabhāvasiddhābhyām | svabhāvasiddhebhyaḥ |
genitive. | svabhāvasiddhasya | svabhāvasiddhayoḥ | svabhāvasiddhānām |
locative. | svabhāvasiddhe | svabhāvasiddhayoḥ | svabhāvasiddheṣu |
vocative. | svabhāvasiddha | svabhāvasiddhau | svabhāvasiddhāḥ |
Compound: | svabhāvasiddha- | ||
Adverb: | -svabhāvasiddham | -svabhāvasiddhāt |
Neuter declension scheme:
This is the Neuter declension of the word Svabhāvasiddha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svabhāvasiddham | svabhāvasiddhe | svabhāvasiddhāni |
accusative. | svabhāvasiddham | svabhāvasiddhe | svabhāvasiddhāni |
instrumental. | svabhāvasiddhena | svabhāvasiddhābhyām | svabhāvasiddhaiḥ |
dative. | svabhāvasiddhāya | svabhāvasiddhābhyām | svabhāvasiddhebhyaḥ |
ablative. | svabhāvasiddhāt | svabhāvasiddhābhyām | svabhāvasiddhebhyaḥ |
genitive. | svabhāvasiddhasya | svabhāvasiddhayoḥ | svabhāvasiddhānām |
locative. | svabhāvasiddhe | svabhāvasiddhayoḥ | svabhāvasiddheṣu |
vocative. | svabhāvasiddha | svabhāvasiddhe | svabhāvasiddhāni |
Compound: | svabhāvasiddha- | ||
Adverb: | -svabhāvasiddham | -svabhāvasiddhāt |