Svādhiṣṭhānavivaraṇa: Sanskrit declension schemes
Sanskrit Grammar
Svādhiṣṭhānavivaraṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Svādhiṣṭhānavivaraṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Svādhiṣṭhānavivaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svādhiṣṭhānavivaraṇaḥ | svādhiṣṭhānavivaraṇau | svādhiṣṭhānavivaraṇāḥ |
accusative. | svādhiṣṭhānavivaraṇam | svādhiṣṭhānavivaraṇau | svādhiṣṭhānavivaraṇān |
instrumental. | svādhiṣṭhānavivaraṇena | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇaiḥsvādhiṣṭhānavivaraṇebhiḥ |
dative. | svādhiṣṭhānavivaraṇāya | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇebhyaḥ |
ablative. | svādhiṣṭhānavivaraṇāt | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇebhyaḥ |
genitive. | svādhiṣṭhānavivaraṇasya | svādhiṣṭhānavivaraṇayoḥ | svādhiṣṭhānavivaraṇānām |
locative. | svādhiṣṭhānavivaraṇe | svādhiṣṭhānavivaraṇayoḥ | svādhiṣṭhānavivaraṇeṣu |
vocative. | svādhiṣṭhānavivaraṇa | svādhiṣṭhānavivaraṇau | svādhiṣṭhānavivaraṇāḥ |
Compound: | svādhiṣṭhānavivaraṇa- | ||
Adverb: | -svādhiṣṭhānavivaraṇam | -svādhiṣṭhānavivaraṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Svādhiṣṭhānavivaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | svādhiṣṭhānavivaraṇam | svādhiṣṭhānavivaraṇe | svādhiṣṭhānavivaraṇāni |
accusative. | svādhiṣṭhānavivaraṇam | svādhiṣṭhānavivaraṇe | svādhiṣṭhānavivaraṇāni |
instrumental. | svādhiṣṭhānavivaraṇena | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇaiḥ |
dative. | svādhiṣṭhānavivaraṇāya | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇebhyaḥ |
ablative. | svādhiṣṭhānavivaraṇāt | svādhiṣṭhānavivaraṇābhyām | svādhiṣṭhānavivaraṇebhyaḥ |
genitive. | svādhiṣṭhānavivaraṇasya | svādhiṣṭhānavivaraṇayoḥ | svādhiṣṭhānavivaraṇānām |
locative. | svādhiṣṭhānavivaraṇe | svādhiṣṭhānavivaraṇayoḥ | svādhiṣṭhānavivaraṇeṣu |
vocative. | svādhiṣṭhānavivaraṇa | svādhiṣṭhānavivaraṇe | svādhiṣṭhānavivaraṇāni |
Compound: | svādhiṣṭhānavivaraṇa- | ||
Adverb: | -svādhiṣṭhānavivaraṇam | -svādhiṣṭhānavivaraṇāt |