Suvarṇatāna: Sanskrit declension schemes
Sanskrit Grammar
Suvarṇatāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Suvarṇatāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Suvarṇatāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | suvarṇatānaḥ | suvarṇatānau | suvarṇatānāḥ |
accusative. | suvarṇatānam | suvarṇatānau | suvarṇatānān |
instrumental. | suvarṇatānena | suvarṇatānābhyām | suvarṇatānaiḥ |
dative. | suvarṇatānāya | suvarṇatānābhyām | suvarṇatānebhyaḥ |
ablative. | suvarṇatānāt | suvarṇatānābhyām | suvarṇatānebhyaḥ |
genitive. | suvarṇatānasya | suvarṇatānayoḥ | suvarṇatānānām |
locative. | suvarṇatāne | suvarṇatānayoḥ | suvarṇatāneṣu |
vocative. | suvarṇatāna | suvarṇatānau | suvarṇatānāḥ |
Compound: | suvarṇatāna- | ||
Adverb: | -suvarṇatānam | -suvarṇatānāt |
Neuter declension scheme:
This is the Neuter declension of the word Suvarṇatāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | suvarṇatānam | suvarṇatāne | suvarṇatānāni |
accusative. | suvarṇatānam | suvarṇatāne | suvarṇatānāni |
instrumental. | suvarṇatānena | suvarṇatānābhyām | suvarṇatānaiḥ |
dative. | suvarṇatānāya | suvarṇatānābhyām | suvarṇatānebhyaḥ |
ablative. | suvarṇatānāt | suvarṇatānābhyām | suvarṇatānebhyaḥ |
genitive. | suvarṇatānasya | suvarṇatānayoḥ | suvarṇatānānām |
locative. | suvarṇatāne | suvarṇatānayoḥ | suvarṇatāneṣu |
vocative. | suvarṇatāna | suvarṇatāne | suvarṇatānāni |
Compound: | suvarṇatāna- | ||
Adverb: | -suvarṇatānam | -suvarṇatānāt |