Susthitijvālāprabha: Sanskrit declension schemes
Sanskrit Grammar
Susthitijvālāprabha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Susthitijvālāprabha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Susthitijvālāprabha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | susthitijvālāprabhaḥ | susthitijvālāprabhau | susthitijvālāprabhāḥ |
accusative. | susthitijvālāprabham | susthitijvālāprabhau | susthitijvālāprabhān |
instrumental. | susthitijvālāprabheṇa | susthitijvālāprabhābhyām | susthitijvālāprabhaiḥ |
dative. | susthitijvālāprabhāya | susthitijvālāprabhābhyām | susthitijvālāprabhebhyaḥ |
ablative. | susthitijvālāprabhāt | susthitijvālāprabhābhyām | susthitijvālāprabhebhyaḥ |
genitive. | susthitijvālāprabhasya | susthitijvālāprabhayoḥ | susthitijvālāprabhāṇām |
locative. | susthitijvālāprabhe | susthitijvālāprabhayoḥ | susthitijvālāprabheṣu |
vocative. | susthitijvālāprabha | susthitijvālāprabhau | susthitijvālāprabhāḥ |
Compound: | susthitijvālāprabha- | ||
Adverb: | -susthitijvālāprabham | -susthitijvālāprabhāt |
Neuter declension scheme:
This is the Neuter declension of the word Susthitijvālāprabha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | susthitijvālāprabham | susthitijvālāprabhe | susthitijvālāprabhāṇi |
accusative. | susthitijvālāprabham | susthitijvālāprabhe | susthitijvālāprabhāṇi |
instrumental. | susthitijvālāprabheṇa | susthitijvālāprabhābhyām | susthitijvālāprabhaiḥ |
dative. | susthitijvālāprabhāya | susthitijvālāprabhābhyām | susthitijvālāprabhebhyaḥ |
ablative. | susthitijvālāprabhāt | susthitijvālāprabhābhyām | susthitijvālāprabhebhyaḥ |
genitive. | susthitijvālāprabhasya | susthitijvālāprabhayoḥ | susthitijvālāprabhāṇām |
locative. | susthitijvālāprabhe | susthitijvālāprabhayoḥ | susthitijvālāprabheṣu |
vocative. | susthitijvālāprabha | susthitijvālāprabhe | susthitijvālāprabhāṇi |
Compound: | susthitijvālāprabha- | ||
Adverb: | -susthitijvālāprabham | -susthitijvālāprabhāt |