Sudurātman: Sanskrit declension schemes
Sanskrit Grammar
Sudurātman is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sudurātman is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sudurātman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | sudurātmā | sudurātmānau | sudurātmānaḥ |
accusative. | sudurātmānam | sudurātmānau | sudurātmanaḥ |
instrumental. | sudurātmanā | sudurātmabhyām | sudurātmabhiḥ |
dative. | sudurātmane | sudurātmabhyām | sudurātmabhyaḥ |
ablative. | sudurātmanaḥ | sudurātmabhyām | sudurātmabhyaḥ |
genitive. | sudurātmanaḥ | sudurātmanoḥ | sudurātmanām |
locative. | sudurātmani | sudurātmanoḥ | sudurātmasu |
vocative. | sudurātman | sudurātmānau | sudurātmānaḥ |
Compound: | sudurātma- | ||
Adverb: | -sudurātmam |
Neuter declension scheme:
This is the Neuter declension of the word Sudurātman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | sudurātma | sudurātmanī | sudurātmāni |
accusative. | sudurātma | sudurātmanī | sudurātmāni |
instrumental. | sudurātmanā | sudurātmabhyām | sudurātmabhiḥ |
dative. | sudurātmane | sudurātmabhyām | sudurātmabhyaḥ |
ablative. | sudurātmanaḥ | sudurātmabhyām | sudurātmabhyaḥ |
genitive. | sudurātmanaḥ | sudurātmanoḥ | sudurātmanām |
locative. | sudurātmani | sudurātmanoḥ | sudurātmasu |
vocative. | sudurātmansudurātma | sudurātmanī | sudurātmāni |
Compound: | sudurātma- | ||
Adverb: | -sudurātma | -sudurātmam |