Sudhāpūrita: Sanskrit declension schemes
Sanskrit Grammar
Sudhāpūrita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sudhāpūrita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sudhāpūrita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sudhāpūritaḥ | sudhāpūritau | sudhāpūritāḥ |
accusative. | sudhāpūritam | sudhāpūritau | sudhāpūritān |
instrumental. | sudhāpūritena | sudhāpūritābhyām | sudhāpūritaiḥ |
dative. | sudhāpūritāya | sudhāpūritābhyām | sudhāpūritebhyaḥ |
ablative. | sudhāpūritāt | sudhāpūritābhyām | sudhāpūritebhyaḥ |
genitive. | sudhāpūritasya | sudhāpūritayoḥ | sudhāpūritānām |
locative. | sudhāpūrite | sudhāpūritayoḥ | sudhāpūriteṣu |
vocative. | sudhāpūrita | sudhāpūritau | sudhāpūritāḥ |
Compound: | sudhāpūrita- | ||
Adverb: | -sudhāpūritam | -sudhāpūritāt |
Neuter declension scheme:
This is the Neuter declension of the word Sudhāpūrita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sudhāpūritam | sudhāpūrite | sudhāpūritāni |
accusative. | sudhāpūritam | sudhāpūrite | sudhāpūritāni |
instrumental. | sudhāpūritena | sudhāpūritābhyām | sudhāpūritaiḥ |
dative. | sudhāpūritāya | sudhāpūritābhyām | sudhāpūritebhyaḥ |
ablative. | sudhāpūritāt | sudhāpūritābhyām | sudhāpūritebhyaḥ |
genitive. | sudhāpūritasya | sudhāpūritayoḥ | sudhāpūritānām |
locative. | sudhāpūrite | sudhāpūritayoḥ | sudhāpūriteṣu |
vocative. | sudhāpūrita | sudhāpūrite | sudhāpūritāni |
Compound: | sudhāpūrita- | ||
Adverb: | -sudhāpūritam | -sudhāpūritāt |