Sudhācūrṇa: Sanskrit declension schemes
Sanskrit Grammar
Sudhācūrṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sudhācūrṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sudhācūrṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sudhācūrṇaḥ | sudhācūrṇau | sudhācūrṇāḥ |
accusative. | sudhācūrṇam | sudhācūrṇau | sudhācūrṇān |
instrumental. | sudhācūrṇena | sudhācūrṇābhyām | sudhācūrṇaiḥ |
dative. | sudhācūrṇāya | sudhācūrṇābhyām | sudhācūrṇebhyaḥ |
ablative. | sudhācūrṇāt | sudhācūrṇābhyām | sudhācūrṇebhyaḥ |
genitive. | sudhācūrṇasya | sudhācūrṇayoḥ | sudhācūrṇānām |
locative. | sudhācūrṇe | sudhācūrṇayoḥ | sudhācūrṇeṣu |
vocative. | sudhācūrṇa | sudhācūrṇau | sudhācūrṇāḥ |
Compound: | sudhācūrṇa- | ||
Adverb: | -sudhācūrṇam | -sudhācūrṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Sudhācūrṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sudhācūrṇam | sudhācūrṇe | sudhācūrṇāni |
accusative. | sudhācūrṇam | sudhācūrṇe | sudhācūrṇāni |
instrumental. | sudhācūrṇena | sudhācūrṇābhyām | sudhācūrṇaiḥ |
dative. | sudhācūrṇāya | sudhācūrṇābhyām | sudhācūrṇebhyaḥ |
ablative. | sudhācūrṇāt | sudhācūrṇābhyām | sudhācūrṇebhyaḥ |
genitive. | sudhācūrṇasya | sudhācūrṇayoḥ | sudhācūrṇānām |
locative. | sudhācūrṇe | sudhācūrṇayoḥ | sudhācūrṇeṣu |
vocative. | sudhācūrṇa | sudhācūrṇe | sudhācūrṇāni |
Compound: | sudhācūrṇa- | ||
Adverb: | -sudhācūrṇam | -sudhācūrṇāt |