Suṃbharājñī: Sanskrit declension schemes
Sanskrit Grammar
Suṃbharājñī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Suṃbharājñī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Suṃbharājñī following the rules for -ī.
masculine ī-stem declension for 'Suṃbharājñī'
single | dual | plural | |
---|---|---|---|
nominative. | suṃbharājñīḥ | suṃbharājñyā | suṃbharājñyaḥ |
accusative. | suṃbharājñyam | suṃbharājñyā | suṃbharājñyaḥ |
instrumental. | suṃbharājñyā | suṃbharājñībhyām | suṃbharājñībhiḥ |
dative. | suṃbharājñye | suṃbharājñībhyām | suṃbharājñībhyaḥ |
ablative. | suṃbharājñyaḥ | suṃbharājñībhyām | suṃbharājñībhyaḥ |
genitive. | suṃbharājñyaḥ | suṃbharājñyoḥ | suṃbharājñīnām |
locative. | suṃbharājñyi | suṃbharājñyoḥ | suṃbharājñīṣu |
vocative. | suṃbharājñi | suṃbharājñyā | suṃbharājñyaḥ |
Compound: | suṃbharājñī- | ||
Adverb: | -suṃbharājñi |
Neuter declension scheme:
This is the Neuter declension of the word Suṃbharājñī following the rules for -ī.
neuter ī-stem declension for 'Suṃbharājñī'
single | dual | plural | |
---|---|---|---|
nominative. | suṃbharājñi | suṃbharājñinī | suṃbharājñīni |
accusative. | suṃbharājñi | suṃbharājñinī | suṃbharājñīni |
instrumental. | suṃbharājñinā | suṃbharājñibhyām | suṃbharājñibhiḥ |
dative. | suṃbharājñine | suṃbharājñibhyām | suṃbharājñibhyaḥ |
ablative. | suṃbharājñinaḥ | suṃbharājñibhyām | suṃbharājñibhyaḥ |
genitive. | suṃbharājñinaḥ | suṃbharājñinoḥ | suṃbharājñīnām |
locative. | suṃbharājñini | suṃbharājñinoḥ | suṃbharājñiṣu |
vocative. | suṃbharājñi | suṃbharājñinī | suṃbharājñīni |
Compound: | suṃbharājñi- | ||
Adverb: | -suṃbharājñi |
Feminine declension scheme:
This is the Feminine declension of the word Suṃbharājñī following the rules for -ī.
feminine ī-stem declension for 'Suṃbharājñī'
single | dual | plural | |
---|---|---|---|
nominative. | suṃbharājñī | suṃbharājñyau | suṃbharājñyaḥ |
accusative. | suṃbharājñīm | suṃbharājñyau | suṃbharājñīḥ |
instrumental. | suṃbharājñyā | suṃbharājñībhyām | suṃbharājñībhiḥ |
dative. | suṃbharājñyai | suṃbharājñībhyām | suṃbharājñībhyaḥ |
ablative. | suṃbharājñyāḥ | suṃbharājñībhyām | suṃbharājñībhyaḥ |
genitive. | suṃbharājñyāḥ | suṃbharājñyoḥ | suṃbharājñīnām |
locative. | suṃbharājñyām | suṃbharājñyoḥ | suṃbharājñīṣu |
vocative. | suṃbharājñi | suṃbharājñyau | suṃbharājñyaḥ |
Compound: | suṃbharājñi- | suṃbharājñī- | ||
Adverb: | -suṃbharājñi |