Sthūlabhadrasvāmī: Sanskrit declension schemes
Sanskrit Grammar
Sthūlabhadrasvāmī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sthūlabhadrasvāmī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sthūlabhadrasvāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sthūlabhadrasvāmīḥ | sthūlabhadrasvāmyā | sthūlabhadrasvāmyaḥ |
accusative. | sthūlabhadrasvāmyam | sthūlabhadrasvāmyā | sthūlabhadrasvāmyaḥ |
instrumental. | sthūlabhadrasvāmyā | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhiḥ |
dative. | sthūlabhadrasvāmye | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhyaḥ |
ablative. | sthūlabhadrasvāmyaḥ | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhyaḥ |
genitive. | sthūlabhadrasvāmyaḥ | sthūlabhadrasvāmyoḥ | sthūlabhadrasvāmīnām |
locative. | sthūlabhadrasvāmyisthūlabhadrasvāmyām | sthūlabhadrasvāmyoḥ | sthūlabhadrasvāmīṣu |
vocative. | sthūlabhadrasvāmīḥsthūlabhadrasvāmi | sthūlabhadrasvāmyā | sthūlabhadrasvāmyaḥ |
Compound: | sthūlabhadrasvāmī- | ||
Adverb: | -sthūlabhadrasvāmi |
Neuter declension scheme:
This is the Neuter declension of the word Sthūlabhadrasvāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sthūlabhadrasvāmi | sthūlabhadrasvāminī | sthūlabhadrasvāmīni |
accusative. | sthūlabhadrasvāmi | sthūlabhadrasvāminī | sthūlabhadrasvāmīni |
instrumental. | sthūlabhadrasvāminā | sthūlabhadrasvāmibhyām | sthūlabhadrasvāmibhiḥ |
dative. | sthūlabhadrasvāmine | sthūlabhadrasvāmibhyām | sthūlabhadrasvāmibhyaḥ |
ablative. | sthūlabhadrasvāminaḥ | sthūlabhadrasvāmibhyām | sthūlabhadrasvāmibhyaḥ |
genitive. | sthūlabhadrasvāminaḥ | sthūlabhadrasvāminoḥ | sthūlabhadrasvāmīnām |
locative. | sthūlabhadrasvāmini | sthūlabhadrasvāminoḥ | sthūlabhadrasvāmiṣu |
vocative. | sthūlabhadrasvāmi | sthūlabhadrasvāminī | sthūlabhadrasvāmīni |
Compound: | sthūlabhadrasvāmi- | ||
Adverb: | -sthūlabhadrasvāmi |
Feminine declension scheme:
This is the Feminine declension of the word Sthūlabhadrasvāmī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sthūlabhadrasvāmī | sthūlabhadrasvāmyau | sthūlabhadrasvāmyaḥ |
accusative. | sthūlabhadrasvāmīm | sthūlabhadrasvāmyau | sthūlabhadrasvāmīḥ |
instrumental. | sthūlabhadrasvāmyā | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhiḥ |
dative. | sthūlabhadrasvāmyai | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhyaḥ |
ablative. | sthūlabhadrasvāmyāḥ | sthūlabhadrasvāmībhyām | sthūlabhadrasvāmībhyaḥ |
genitive. | sthūlabhadrasvāmyāḥ | sthūlabhadrasvāmyoḥ | sthūlabhadrasvāmīnām |
locative. | sthūlabhadrasvāmyām | sthūlabhadrasvāmyoḥ | sthūlabhadrasvāmīṣu |
vocative. | sthūlabhadrasvāmi | sthūlabhadrasvāmyau | sthūlabhadrasvāmyaḥ |
Compound: | sthūlabhadrasvāmi- | sthūlabhadrasvāmī- | ||
Adverb: | -sthūlabhadrasvāmi |