Sthāvaraliṅga: Sanskrit declension schemes
Sanskrit Grammar
Sthāvaraliṅga is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sthāvaraliṅga is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sthāvaraliṅga following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sthāvaraliṅgaḥ | sthāvaraliṅgau | sthāvaraliṅgāḥ |
accusative. | sthāvaraliṅgam | sthāvaraliṅgau | sthāvaraliṅgān |
instrumental. | sthāvaraliṅgena | sthāvaraliṅgābhyām | sthāvaraliṅgaiḥ |
dative. | sthāvaraliṅgāya | sthāvaraliṅgābhyām | sthāvaraliṅgebhyaḥ |
ablative. | sthāvaraliṅgāt | sthāvaraliṅgābhyām | sthāvaraliṅgebhyaḥ |
genitive. | sthāvaraliṅgasya | sthāvaraliṅgayoḥ | sthāvaraliṅgānām |
locative. | sthāvaraliṅge | sthāvaraliṅgayoḥ | sthāvaraliṅgeṣu |
vocative. | sthāvaraliṅga | sthāvaraliṅgau | sthāvaraliṅgāḥ |
Compound: | sthāvaraliṅga- | ||
Adverb: | -sthāvaraliṅgam | -sthāvaraliṅgāt |
Neuter declension scheme:
This is the Neuter declension of the word Sthāvaraliṅga following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sthāvaraliṅgam | sthāvaraliṅge | sthāvaraliṅgāni |
accusative. | sthāvaraliṅgam | sthāvaraliṅge | sthāvaraliṅgāni |
instrumental. | sthāvaraliṅgena | sthāvaraliṅgābhyām | sthāvaraliṅgaiḥ |
dative. | sthāvaraliṅgāya | sthāvaraliṅgābhyām | sthāvaraliṅgebhyaḥ |
ablative. | sthāvaraliṅgāt | sthāvaraliṅgābhyām | sthāvaraliṅgebhyaḥ |
genitive. | sthāvaraliṅgasya | sthāvaraliṅgayoḥ | sthāvaraliṅgānām |
locative. | sthāvaraliṅge | sthāvaraliṅgayoḥ | sthāvaraliṅgeṣu |
vocative. | sthāvaraliṅga | sthāvaraliṅge | sthāvaraliṅgāni |
Compound: | sthāvaraliṅga- | ||
Adverb: | -sthāvaraliṅgam | -sthāvaraliṅgāt |