Srastaśarīrasaṃdhi: Sanskrit declension schemes
Sanskrit Grammar
Srastaśarīrasaṃdhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Srastaśarīrasaṃdhi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Srastaśarīrasaṃdhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | srastaśarīrasaṃdhiḥ | srastaśarīrasaṃdhī | srastaśarīrasaṃdhayaḥ |
accusative. | srastaśarīrasaṃdhim | srastaśarīrasaṃdhī | srastaśarīrasaṃdhīn |
instrumental. | srastaśarīrasaṃdhinā | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhiḥ |
dative. | srastaśarīrasaṃdhaye | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
ablative. | srastaśarīrasaṃdheḥ | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
genitive. | srastaśarīrasaṃdheḥ | srastaśarīrasaṃdhyoḥ | srastaśarīrasaṃdhīnām |
locative. | srastaśarīrasaṃdhau | srastaśarīrasaṃdhyoḥ | srastaśarīrasaṃdhiṣu |
vocative. | srastaśarīrasaṃdhe | srastaśarīrasaṃdhī | srastaśarīrasaṃdhayaḥ |
Compound: | srastaśarīrasaṃdhi- | ||
Adverb: | -srastaśarīrasaṃdhi |
Neuter declension scheme:
This is the Neuter declension of the word Srastaśarīrasaṃdhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | srastaśarīrasaṃdhi | srastaśarīrasaṃdhinī | srastaśarīrasaṃdhīni |
accusative. | srastaśarīrasaṃdhi | srastaśarīrasaṃdhinī | srastaśarīrasaṃdhīni |
instrumental. | srastaśarīrasaṃdhinā | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhiḥ |
dative. | srastaśarīrasaṃdhine | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
ablative. | srastaśarīrasaṃdhinaḥ | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
genitive. | srastaśarīrasaṃdhinaḥ | srastaśarīrasaṃdhinoḥ | srastaśarīrasaṃdhīnām |
locative. | srastaśarīrasaṃdhini | srastaśarīrasaṃdhinoḥ | srastaśarīrasaṃdhiṣu |
vocative. | srastaśarīrasaṃdhi | srastaśarīrasaṃdhinī | srastaśarīrasaṃdhīni |
Compound: | srastaśarīrasaṃdhi- | ||
Adverb: | -srastaśarīrasaṃdhi |
Feminine declension scheme:
This is the Feminine declension of the word Srastaśarīrasaṃdhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | srastaśarīrasaṃdhiḥ | srastaśarīrasaṃdhī | srastaśarīrasaṃdhayaḥ |
accusative. | srastaśarīrasaṃdhim | srastaśarīrasaṃdhī | srastaśarīrasaṃdhīḥ |
instrumental. | srastaśarīrasaṃdhyā | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhiḥ |
dative. | srastaśarīrasaṃdhyai | srastaśarīrasaṃdhaye | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
ablative. | srastaśarīrasaṃdhyāḥ | srastaśarīrasaṃdheḥ | srastaśarīrasaṃdhibhyām | srastaśarīrasaṃdhibhyaḥ |
genitive. | srastaśarīrasaṃdhyāḥ | srastaśarīrasaṃdheḥ | srastaśarīrasaṃdhyoḥ | srastaśarīrasaṃdhīnām |
locative. | srastaśarīrasaṃdhyām | srastaśarīrasaṃdhau | srastaśarīrasaṃdhyoḥ | srastaśarīrasaṃdhiṣu |
vocative. | srastaśarīrasaṃdhe | srastaśarīrasaṃdhī | srastaśarīrasaṃdhayaḥ |
Compound: | srastaśarīrasaṃdhi- | ||
Adverb: | -srastaśarīrasaṃdhi |