Srāvaṇī: Sanskrit declension schemes
Sanskrit Grammar
Srāvaṇī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Srāvaṇī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Srāvaṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | srāvaṇīḥ | srāvaṇyā | srāvaṇyaḥ |
accusative. | srāvaṇyam | srāvaṇyā | srāvaṇyaḥ |
instrumental. | srāvaṇyā | srāvaṇībhyām | srāvaṇībhiḥ |
dative. | srāvaṇye | srāvaṇībhyām | srāvaṇībhyaḥ |
ablative. | srāvaṇyaḥ | srāvaṇībhyām | srāvaṇībhyaḥ |
genitive. | srāvaṇyaḥ | srāvaṇyoḥ | srāvaṇīnām |
locative. | srāvaṇyisrāvaṇyām | srāvaṇyoḥ | srāvaṇīṣu |
vocative. | srāvaṇīḥsrāvaṇi | srāvaṇyā | srāvaṇyaḥ |
Compound: | srāvaṇī- | ||
Adverb: | -srāvaṇi |
Neuter declension scheme:
This is the Neuter declension of the word Srāvaṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | srāvaṇi | srāvaṇinī | srāvaṇīni |
accusative. | srāvaṇi | srāvaṇinī | srāvaṇīni |
instrumental. | srāvaṇinā | srāvaṇibhyām | srāvaṇibhiḥ |
dative. | srāvaṇine | srāvaṇibhyām | srāvaṇibhyaḥ |
ablative. | srāvaṇinaḥ | srāvaṇibhyām | srāvaṇibhyaḥ |
genitive. | srāvaṇinaḥ | srāvaṇinoḥ | srāvaṇīnām |
locative. | srāvaṇini | srāvaṇinoḥ | srāvaṇiṣu |
vocative. | srāvaṇi | srāvaṇinī | srāvaṇīni |
Compound: | srāvaṇi- | ||
Adverb: | -srāvaṇi |
Feminine declension scheme:
This is the Feminine declension of the word Srāvaṇī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | srāvaṇī | srāvaṇyau | srāvaṇyaḥ |
accusative. | srāvaṇīm | srāvaṇyau | srāvaṇīḥ |
instrumental. | srāvaṇyā | srāvaṇībhyām | srāvaṇībhiḥ |
dative. | srāvaṇyai | srāvaṇībhyām | srāvaṇībhyaḥ |
ablative. | srāvaṇyāḥ | srāvaṇībhyām | srāvaṇībhyaḥ |
genitive. | srāvaṇyāḥ | srāvaṇyoḥ | srāvaṇīnām |
locative. | srāvaṇyām | srāvaṇyoḥ | srāvaṇīṣu |
vocative. | srāvaṇi | srāvaṇyau | srāvaṇyaḥ |
Compound: | srāvaṇi- | srāvaṇī- | ||
Adverb: | -srāvaṇi |