Siddhāntaruci: Sanskrit declension schemes
Sanskrit Grammar
Siddhāntaruci is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Siddhāntaruci is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Siddhāntaruci following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | siddhāntaruciḥ | siddhāntarucī | siddhāntarucayaḥ |
accusative. | siddhāntarucim | siddhāntarucī | siddhāntarucīn |
instrumental. | siddhāntarucinā | siddhāntarucibhyām | siddhāntarucibhiḥ |
dative. | siddhāntarucaye | siddhāntarucibhyām | siddhāntarucibhyaḥ |
ablative. | siddhāntaruceḥ | siddhāntarucibhyām | siddhāntarucibhyaḥ |
genitive. | siddhāntaruceḥ | siddhāntarucyoḥ | siddhāntarucīnām |
locative. | siddhāntarucau | siddhāntarucyoḥ | siddhāntaruciṣu |
vocative. | siddhāntaruce | siddhāntarucī | siddhāntarucayaḥ |
Compound: | siddhāntaruci- | ||
Adverb: | -siddhāntaruci |
Neuter declension scheme:
This is the Neuter declension of the word Siddhāntaruci following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | siddhāntaruci | siddhāntarucinī | siddhāntarucīni |
accusative. | siddhāntaruci | siddhāntarucinī | siddhāntarucīni |
instrumental. | siddhāntarucinā | siddhāntarucibhyām | siddhāntarucibhiḥ |
dative. | siddhāntarucine | siddhāntarucibhyām | siddhāntarucibhyaḥ |
ablative. | siddhāntarucinaḥ | siddhāntarucibhyām | siddhāntarucibhyaḥ |
genitive. | siddhāntarucinaḥ | siddhāntarucinoḥ | siddhāntarucīnām |
locative. | siddhāntarucini | siddhāntarucinoḥ | siddhāntaruciṣu |
vocative. | siddhāntaruci | siddhāntarucinī | siddhāntarucīni |
Compound: | siddhāntaruci- | ||
Adverb: | -siddhāntaruci |
Feminine declension scheme:
This is the Feminine declension of the word Siddhāntaruci following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | siddhāntaruciḥ | siddhāntarucī | siddhāntarucayaḥ |
accusative. | siddhāntarucim | siddhāntarucī | siddhāntarucīḥ |
instrumental. | siddhāntarucyā | siddhāntarucibhyām | siddhāntarucibhiḥ |
dative. | siddhāntarucyaisiddhāntarucaye | siddhāntarucibhyām | siddhāntarucibhyaḥ |
ablative. | siddhāntarucyāḥsiddhāntaruceḥ | siddhāntarucibhyām | siddhāntarucibhyaḥ |
genitive. | siddhāntarucyāḥsiddhāntaruceḥ | siddhāntarucyoḥ | siddhāntarucīnām |
locative. | siddhāntarucyāmsiddhāntarucau | siddhāntarucyoḥ | siddhāntaruciṣu |
vocative. | siddhāntaruce | siddhāntarucī | siddhāntarucayaḥ |
Compound: | siddhāntaruci- | ||
Adverb: | -siddhāntaruci |