Siṃhavikrāntagāmin: Sanskrit declension schemes
Sanskrit Grammar
Siṃhavikrāntagāmin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Siṃhavikrāntagāmin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Siṃhavikrāntagāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavikrāntagāmī | siṃhavikrāntagāminau | siṃhavikrāntagāminaḥ |
accusative. | siṃhavikrāntagāminam | siṃhavikrāntagāminau | siṃhavikrāntagāminaḥ |
instrumental. | siṃhavikrāntagāminā | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhiḥ |
dative. | siṃhavikrāntagāmine | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhyaḥ |
ablative. | siṃhavikrāntagāminaḥ | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhyaḥ |
genitive. | siṃhavikrāntagāminaḥ | siṃhavikrāntagāminoḥ | siṃhavikrāntagāminām |
locative. | siṃhavikrāntagāmini | siṃhavikrāntagāminoḥ | siṃhavikrāntagāmiṣu |
vocative. | siṃhavikrāntagāmin | siṃhavikrāntagāminau | siṃhavikrāntagāminaḥ |
Compound: | siṃhavikrāntagāmi- | ||
Adverb: | -siṃhavikrāntagāmi |
Neuter declension scheme:
This is the Neuter declension of the word Siṃhavikrāntagāmin following the rules for -min.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavikrāntagāmi | siṃhavikrāntagāminī | siṃhavikrāntagāmīni |
accusative. | siṃhavikrāntagāmi | siṃhavikrāntagāminī | siṃhavikrāntagāmīni |
instrumental. | siṃhavikrāntagāminā | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhiḥ |
dative. | siṃhavikrāntagāmine | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhyaḥ |
ablative. | siṃhavikrāntagāminaḥ | siṃhavikrāntagāmibhyām | siṃhavikrāntagāmibhyaḥ |
genitive. | siṃhavikrāntagāminaḥ | siṃhavikrāntagāminoḥ | siṃhavikrāntagāminām |
locative. | siṃhavikrāntagāmini | siṃhavikrāntagāminoḥ | siṃhavikrāntagāmiṣu |
vocative. | siṃhavikrāntagāmin | siṃhavikrāntagāmi | siṃhavikrāntagāminī | siṃhavikrāntagāmīni |
Compound: | siṃhavikrāntagāmi- | ||
Adverb: | -siṃhavikrāntagāmi |