Siṃhavikrānta: Sanskrit declension schemes
Sanskrit Grammar
Siṃhavikrānta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Siṃhavikrānta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Siṃhavikrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavikrāntaḥ | siṃhavikrāntau | siṃhavikrāntāḥ |
accusative. | siṃhavikrāntam | siṃhavikrāntau | siṃhavikrāntān |
instrumental. | siṃhavikrāntena | siṃhavikrāntābhyām | siṃhavikrāntaiḥ |
dative. | siṃhavikrāntāya | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
ablative. | siṃhavikrāntāt | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
genitive. | siṃhavikrāntasya | siṃhavikrāntayoḥ | siṃhavikrāntānām |
locative. | siṃhavikrānte | siṃhavikrāntayoḥ | siṃhavikrānteṣu |
vocative. | siṃhavikrānta | siṃhavikrāntau | siṃhavikrāntāḥ |
Compound: | siṃhavikrānta- | ||
Adverb: | -siṃhavikrāntam | -siṃhavikrāntāt |
Neuter declension scheme:
This is the Neuter declension of the word Siṃhavikrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavikrāntam | siṃhavikrānte | siṃhavikrāntāni |
accusative. | siṃhavikrāntam | siṃhavikrānte | siṃhavikrāntāni |
instrumental. | siṃhavikrāntena | siṃhavikrāntābhyām | siṃhavikrāntaiḥ |
dative. | siṃhavikrāntāya | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
ablative. | siṃhavikrāntāt | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
genitive. | siṃhavikrāntasya | siṃhavikrāntayoḥ | siṃhavikrāntānām |
locative. | siṃhavikrānte | siṃhavikrāntayoḥ | siṃhavikrānteṣu |
vocative. | siṃhavikrānta | siṃhavikrānte | siṃhavikrāntāni |
Compound: | siṃhavikrānta- | ||
Adverb: | -siṃhavikrāntam | -siṃhavikrāntāt |