Siṃhavat: Sanskrit declension schemes
Sanskrit Grammar
Siṃhavat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Siṃhavat is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Siṃhavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavān | siṃhavantau | siṃhavantaḥ |
accusative. | siṃhavantam | siṃhavantau | siṃhavataḥ |
instrumental. | siṃhavatā | siṃhavadbhyām | siṃhavadbhiḥ |
dative. | siṃhavate | siṃhavadbhyām | siṃhavadbhyaḥ |
ablative. | siṃhavataḥ | siṃhavadbhyām | siṃhavadbhyaḥ |
genitive. | siṃhavataḥ | siṃhavatoḥ | siṃhavatām |
locative. | siṃhavati | siṃhavatoḥ | siṃhavatsu |
vocative. | siṃhavan | siṃhavantau | siṃhavantaḥ |
Compound: | siṃhavat- | ||
Adverb: | -siṃhavantam |
Neuter declension scheme:
This is the Neuter declension of the word Siṃhavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavat | siṃhavantīsiṃhavatī | siṃhavanti |
accusative. | siṃhavat | siṃhavantīsiṃhavatī | siṃhavanti |
instrumental. | siṃhavatā | siṃhavadbhyām | siṃhavadbhiḥ |
dative. | siṃhavate | siṃhavadbhyām | siṃhavadbhyaḥ |
ablative. | siṃhavataḥ | siṃhavadbhyām | siṃhavadbhyaḥ |
genitive. | siṃhavataḥ | siṃhavatoḥ | siṃhavatām |
locative. | siṃhavati | siṃhavatoḥ | siṃhavatsu |
vocative. | siṃhavat | siṃhavantīsiṃhavatī | siṃhavanti |
Compound: | |||
Adverb: | -siṃhavatam |
Feminine declension scheme:
This is the Feminine declension of the word Siṃhavat following the rules for -vat.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhavat | siṃhavatau | siṃhavataḥ |
accusative. | siṃhavatam | siṃhavatau | siṃhavataḥ |
instrumental. | siṃhavatā | siṃhavadbhyām | siṃhavadbhiḥ |
dative. | siṃhavate | siṃhavadbhyām | siṃhavadbhyaḥ |
ablative. | siṃhavataḥ | siṃhavadbhyām | siṃhavadbhyaḥ |
genitive. | siṃhavataḥ | siṃhavatoḥ | siṃhavatām |
locative. | siṃhavati | siṃhavatoḥ | siṃhavatsu |
vocative. | siṃhavat | siṃhavatau | siṃhavataḥ |
Compound: | siṃhavat- | ||
Adverb: | -siṃhavat |