Siṃhalāsthāna: Sanskrit declension schemes
Sanskrit Grammar
Siṃhalāsthāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Siṃhalāsthāna is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Siṃhalāsthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | siṃhalāsthānaḥ | siṃhalāsthānau | siṃhalāsthānāḥ |
accusative. | siṃhalāsthānam | siṃhalāsthānau | siṃhalāsthānān |
instrumental. | siṃhalāsthānena | siṃhalāsthānābhyām | siṃhalāsthānaiḥ |
dative. | siṃhalāsthānāya | siṃhalāsthānābhyām | siṃhalāsthānebhyaḥ |
ablative. | siṃhalāsthānāt | siṃhalāsthānābhyām | siṃhalāsthānebhyaḥ |
genitive. | siṃhalāsthānasya | siṃhalāsthānayoḥ | siṃhalāsthānānām |
locative. | siṃhalāsthāne | siṃhalāsthānayoḥ | siṃhalāsthāneṣu |
vocative. | siṃhalāsthāna | siṃhalāsthānau | siṃhalāsthānāḥ |
Compound: | siṃhalāsthāna- | ||
Adverb: | -siṃhalāsthānam | -siṃhalāsthānāt |