Saubhāgyagaurīvratavidhi: Sanskrit declension schemes
Sanskrit Grammar
Saubhāgyagaurīvratavidhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saubhāgyagaurīvratavidhi is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saubhāgyagaurīvratavidhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | saubhāgyagaurīvratavidhiḥ | saubhāgyagaurīvratavidhī | saubhāgyagaurīvratavidhayaḥ |
accusative. | saubhāgyagaurīvratavidhim | saubhāgyagaurīvratavidhī | saubhāgyagaurīvratavidhīn |
instrumental. | saubhāgyagaurīvratavidhinā | saubhāgyagaurīvratavidhibhyām | saubhāgyagaurīvratavidhibhiḥ |
dative. | saubhāgyagaurīvratavidhaye | saubhāgyagaurīvratavidhibhyām | saubhāgyagaurīvratavidhibhyaḥ |
ablative. | saubhāgyagaurīvratavidheḥ | saubhāgyagaurīvratavidhibhyām | saubhāgyagaurīvratavidhibhyaḥ |
genitive. | saubhāgyagaurīvratavidheḥ | saubhāgyagaurīvratavidhyoḥ | saubhāgyagaurīvratavidhīnām |
locative. | saubhāgyagaurīvratavidhau | saubhāgyagaurīvratavidhyoḥ | saubhāgyagaurīvratavidhiṣu |
vocative. | saubhāgyagaurīvratavidhe | saubhāgyagaurīvratavidhī | saubhāgyagaurīvratavidhayaḥ |
Compound: | saubhāgyagaurīvratavidhi- | ||
Adverb: | -saubhāgyagaurīvratavidhi |