Sarvatragāminīpratipattijñānabala: Sanskrit declension schemes
Sanskrit Grammar
Sarvatragāminīpratipattijñānabala is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvatragāminīpratipattijñānabala is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Sarvatragāminīpratipattijñānabala following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatragāminīpratipattijñānabalam | sarvatragāminīpratipattijñānabale | sarvatragāminīpratipattijñānabalāni |
accusative. | sarvatragāminīpratipattijñānabalam | sarvatragāminīpratipattijñānabale | sarvatragāminīpratipattijñānabalāni |
instrumental. | sarvatragāminīpratipattijñānabalena | sarvatragāminīpratipattijñānabalābhyām | sarvatragāminīpratipattijñānabalaiḥ |
dative. | sarvatragāminīpratipattijñānabalāya | sarvatragāminīpratipattijñānabalābhyām | sarvatragāminīpratipattijñānabalebhyaḥ |
ablative. | sarvatragāminīpratipattijñānabalāt | sarvatragāminīpratipattijñānabalābhyām | sarvatragāminīpratipattijñānabalebhyaḥ |
genitive. | sarvatragāminīpratipattijñānabalasya | sarvatragāminīpratipattijñānabalayoḥ | sarvatragāminīpratipattijñānabalānām |
locative. | sarvatragāminīpratipattijñānabale | sarvatragāminīpratipattijñānabalayoḥ | sarvatragāminīpratipattijñānabaleṣu |
vocative. | sarvatragāminīpratipattijñānabala | sarvatragāminīpratipattijñānabale | sarvatragāminīpratipattijñānabalāni |
Compound: | sarvatragāminīpratipattijñānabala- | ||
Adverb: | -sarvatragāminīpratipattijñānabalam | -sarvatragāminīpratipattijñānabalāt |