Sarvatrāpratigha: Sanskrit declension schemes
Sanskrit Grammar
Sarvatrāpratigha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvatrāpratigha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvatrāpratigha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatrāpratighaḥ | sarvatrāpratighau | sarvatrāpratighāḥ |
accusative. | sarvatrāpratigham | sarvatrāpratighau | sarvatrāpratighān |
instrumental. | sarvatrāpratighena | sarvatrāpratighābhyām | sarvatrāpratighaiḥ |
dative. | sarvatrāpratighāya | sarvatrāpratighābhyām | sarvatrāpratighebhyaḥ |
ablative. | sarvatrāpratighāt | sarvatrāpratighābhyām | sarvatrāpratighebhyaḥ |
genitive. | sarvatrāpratighasya | sarvatrāpratighayoḥ | sarvatrāpratighānām |
locative. | sarvatrāpratighe | sarvatrāpratighayoḥ | sarvatrāpratigheṣu |
vocative. | sarvatrāpratigha | sarvatrāpratighau | sarvatrāpratighāḥ |
Compound: | sarvatrāpratigha- | ||
Adverb: | -sarvatrāpratigham | -sarvatrāpratighāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvatrāpratigha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatrāpratigham | sarvatrāpratighe | sarvatrāpratighāni |
accusative. | sarvatrāpratigham | sarvatrāpratighe | sarvatrāpratighāni |
instrumental. | sarvatrāpratighena | sarvatrāpratighābhyām | sarvatrāpratighaiḥ |
dative. | sarvatrāpratighāya | sarvatrāpratighābhyām | sarvatrāpratighebhyaḥ |
ablative. | sarvatrāpratighāt | sarvatrāpratighābhyām | sarvatrāpratighebhyaḥ |
genitive. | sarvatrāpratighasya | sarvatrāpratighayoḥ | sarvatrāpratighānām |
locative. | sarvatrāpratighe | sarvatrāpratighayoḥ | sarvatrāpratigheṣu |
vocative. | sarvatrāpratigha | sarvatrāpratighe | sarvatrāpratighāni |
Compound: | sarvatrāpratigha- | ||
Adverb: | -sarvatrāpratigham | -sarvatrāpratighāt |