Sarvatrāpi: Sanskrit declension schemes
Sanskrit Grammar
Sarvatrāpi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvatrāpi is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvatrāpi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatrāpiḥ | sarvatrāpī | sarvatrāpayaḥ |
accusative. | sarvatrāpim | sarvatrāpī | sarvatrāpīn |
instrumental. | sarvatrāpiṇā | sarvatrāpibhyām | sarvatrāpibhiḥ |
dative. | sarvatrāpaye | sarvatrāpibhyām | sarvatrāpibhyaḥ |
ablative. | sarvatrāpeḥ | sarvatrāpibhyām | sarvatrāpibhyaḥ |
genitive. | sarvatrāpeḥ | sarvatrāpyoḥ | sarvatrāpīṇām |
locative. | sarvatrāpau | sarvatrāpyoḥ | sarvatrāpiṣu |
vocative. | sarvatrāpe | sarvatrāpī | sarvatrāpayaḥ |
Compound: | sarvatrāpi- | ||
Adverb: | -sarvatrāpi |
Neuter declension scheme:
This is the Neuter declension of the word Sarvatrāpi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatrāpi | sarvatrāpiṇī | sarvatrāpīṇi |
accusative. | sarvatrāpi | sarvatrāpiṇī | sarvatrāpīṇi |
instrumental. | sarvatrāpiṇā | sarvatrāpibhyām | sarvatrāpibhiḥ |
dative. | sarvatrāpiṇe | sarvatrāpibhyām | sarvatrāpibhyaḥ |
ablative. | sarvatrāpiṇaḥ | sarvatrāpibhyām | sarvatrāpibhyaḥ |
genitive. | sarvatrāpiṇaḥ | sarvatrāpiṇoḥ | sarvatrāpīṇām |
locative. | sarvatrāpiṇi | sarvatrāpiṇoḥ | sarvatrāpiṣu |
vocative. | sarvatrāpi | sarvatrāpiṇī | sarvatrāpīṇi |
Compound: | sarvatrāpi- | ||
Adverb: | -sarvatrāpi |