Sarvatobhadrādimaṇḍalalakṣaṇa: Sanskrit declension schemes
Sanskrit Grammar
Sarvatobhadrādimaṇḍalalakṣaṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvatobhadrādimaṇḍalalakṣaṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvatobhadrādimaṇḍalalakṣaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatobhadrādimaṇḍalalakṣaṇaḥ | sarvatobhadrādimaṇḍalalakṣaṇau | sarvatobhadrādimaṇḍalalakṣaṇāḥ |
accusative. | sarvatobhadrādimaṇḍalalakṣaṇam | sarvatobhadrādimaṇḍalalakṣaṇau | sarvatobhadrādimaṇḍalalakṣaṇān |
instrumental. | sarvatobhadrādimaṇḍalalakṣaṇena | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇaiḥsarvatobhadrādimaṇḍalalakṣaṇebhiḥ |
dative. | sarvatobhadrādimaṇḍalalakṣaṇāya | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇebhyaḥ |
ablative. | sarvatobhadrādimaṇḍalalakṣaṇāt | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇebhyaḥ |
genitive. | sarvatobhadrādimaṇḍalalakṣaṇasya | sarvatobhadrādimaṇḍalalakṣaṇayoḥ | sarvatobhadrādimaṇḍalalakṣaṇānām |
locative. | sarvatobhadrādimaṇḍalalakṣaṇe | sarvatobhadrādimaṇḍalalakṣaṇayoḥ | sarvatobhadrādimaṇḍalalakṣaṇeṣu |
vocative. | sarvatobhadrādimaṇḍalalakṣaṇa | sarvatobhadrādimaṇḍalalakṣaṇau | sarvatobhadrādimaṇḍalalakṣaṇāḥ |
Compound: | sarvatobhadrādimaṇḍalalakṣaṇa- | ||
Adverb: | -sarvatobhadrādimaṇḍalalakṣaṇam | -sarvatobhadrādimaṇḍalalakṣaṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvatobhadrādimaṇḍalalakṣaṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvatobhadrādimaṇḍalalakṣaṇam | sarvatobhadrādimaṇḍalalakṣaṇe | sarvatobhadrādimaṇḍalalakṣaṇāni |
accusative. | sarvatobhadrādimaṇḍalalakṣaṇam | sarvatobhadrādimaṇḍalalakṣaṇe | sarvatobhadrādimaṇḍalalakṣaṇāni |
instrumental. | sarvatobhadrādimaṇḍalalakṣaṇena | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇaiḥ |
dative. | sarvatobhadrādimaṇḍalalakṣaṇāya | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇebhyaḥ |
ablative. | sarvatobhadrādimaṇḍalalakṣaṇāt | sarvatobhadrādimaṇḍalalakṣaṇābhyām | sarvatobhadrādimaṇḍalalakṣaṇebhyaḥ |
genitive. | sarvatobhadrādimaṇḍalalakṣaṇasya | sarvatobhadrādimaṇḍalalakṣaṇayoḥ | sarvatobhadrādimaṇḍalalakṣaṇānām |
locative. | sarvatobhadrādimaṇḍalalakṣaṇe | sarvatobhadrādimaṇḍalalakṣaṇayoḥ | sarvatobhadrādimaṇḍalalakṣaṇeṣu |
vocative. | sarvatobhadrādimaṇḍalalakṣaṇa | sarvatobhadrādimaṇḍalalakṣaṇe | sarvatobhadrādimaṇḍalalakṣaṇāni |
Compound: | sarvatobhadrādimaṇḍalalakṣaṇa- | ||
Adverb: | -sarvatobhadrādimaṇḍalalakṣaṇam | -sarvatobhadrādimaṇḍalalakṣaṇāt |