Sarvapāñcālaka: Sanskrit declension schemes
Sanskrit Grammar
Sarvapāñcālaka is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvapāñcālaka is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvapāñcālaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvapāñcālakaḥ | sarvapāñcālakau | sarvapāñcālakāḥ |
accusative. | sarvapāñcālakam | sarvapāñcālakau | sarvapāñcālakān |
instrumental. | sarvapāñcālakena | sarvapāñcālakābhyām | sarvapāñcālakaiḥ |
dative. | sarvapāñcālakāya | sarvapāñcālakābhyām | sarvapāñcālakebhyaḥ |
ablative. | sarvapāñcālakāt | sarvapāñcālakābhyām | sarvapāñcālakebhyaḥ |
genitive. | sarvapāñcālakasya | sarvapāñcālakayoḥ | sarvapāñcālakānām |
locative. | sarvapāñcālake | sarvapāñcālakayoḥ | sarvapāñcālakeṣu |
vocative. | sarvapāñcālaka | sarvapāñcālakau | sarvapāñcālakāḥ |
Compound: | sarvapāñcālaka- | ||
Adverb: | -sarvapāñcālakam | -sarvapāñcālakāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvapāñcālaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvapāñcālakam | sarvapāñcālake | sarvapāñcālakāni |
accusative. | sarvapāñcālakam | sarvapāñcālake | sarvapāñcālakāni |
instrumental. | sarvapāñcālakena | sarvapāñcālakābhyām | sarvapāñcālakaiḥ |
dative. | sarvapāñcālakāya | sarvapāñcālakābhyām | sarvapāñcālakebhyaḥ |
ablative. | sarvapāñcālakāt | sarvapāñcālakābhyām | sarvapāñcālakebhyaḥ |
genitive. | sarvapāñcālakasya | sarvapāñcālakayoḥ | sarvapāñcālakānām |
locative. | sarvapāñcālake | sarvapāñcālakayoḥ | sarvapāñcālakeṣu |
vocative. | sarvapāñcālaka | sarvapāñcālake | sarvapāñcālakāni |
Compound: | sarvapāñcālaka- | ||
Adverb: | -sarvapāñcālakam | -sarvapāñcālakāt |