Sarvamāyāvin: Sanskrit declension schemes
Sanskrit Grammar
Sarvamāyāvin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvamāyāvin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvamāyāvin following the rules for -vin.
single | dual | plural | |
---|---|---|---|
nominative. | sarvamāyāvī | sarvamāyāviṇau | sarvamāyāviṇaḥ |
accusative. | sarvamāyāviṇam | sarvamāyāviṇau | sarvamāyāviṇaḥ |
instrumental. | sarvamāyāviṇā | sarvamāyāvibhyām | sarvamāyāvibhiḥ |
dative. | sarvamāyāviṇe | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
ablative. | sarvamāyāviṇaḥ | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
genitive. | sarvamāyāviṇaḥ | sarvamāyāviṇoḥ | sarvamāyāviṇām |
locative. | sarvamāyāviṇi | sarvamāyāviṇoḥ | sarvamāyāviṣu |
vocative. | sarvamāyāvin | sarvamāyāviṇau | sarvamāyāviṇaḥ |
Compound: | sarvamāyāvi- | ||
Adverb: | -sarvamāyāvi |
Neuter declension scheme:
This is the Neuter declension of the word Sarvamāyāvin following the rules for -vin.
single | dual | plural | |
---|---|---|---|
nominative. | sarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
accusative. | sarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
instrumental. | sarvamāyāviṇā | sarvamāyāvibhyām | sarvamāyāvibhiḥ |
dative. | sarvamāyāviṇe | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
ablative. | sarvamāyāviṇaḥ | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
genitive. | sarvamāyāviṇaḥ | sarvamāyāviṇoḥ | sarvamāyāviṇām |
locative. | sarvamāyāviṇi | sarvamāyāviṇoḥ | sarvamāyāviṣu |
vocative. | sarvamāyāvinsarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
Compound: | sarvamāyāvi- | ||
Adverb: | -sarvamāyāvi |