Sarvamāyāvī: Sanskrit declension schemes
Sanskrit Grammar
Sarvamāyāvī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvamāyāvī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvamāyāvī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvamāyāvīḥ | sarvamāyāvyā | sarvamāyāvyaḥ |
accusative. | sarvamāyāvyam | sarvamāyāvyā | sarvamāyāvyaḥ |
instrumental. | sarvamāyāvyā | sarvamāyāvībhyām | sarvamāyāvībhiḥ |
dative. | sarvamāyāvye | sarvamāyāvībhyām | sarvamāyāvībhyaḥ |
ablative. | sarvamāyāvyaḥ | sarvamāyāvībhyām | sarvamāyāvībhyaḥ |
genitive. | sarvamāyāvyaḥ | sarvamāyāvyoḥ | sarvamāyāvīṇām |
locative. | sarvamāyāvyisarvamāyāvyām | sarvamāyāvyoḥ | sarvamāyāvīṣu |
vocative. | sarvamāyāvīḥsarvamāyāvi | sarvamāyāvyā | sarvamāyāvyaḥ |
Compound: | sarvamāyāvi- | sarvamāyāvī- | ||
Adverb: | -sarvamāyāvi |
Neuter declension scheme:
This is the Neuter declension of the word Sarvamāyāvī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
accusative. | sarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
instrumental. | sarvamāyāviṇā | sarvamāyāvibhyām | sarvamāyāvibhiḥ |
dative. | sarvamāyāviṇe | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
ablative. | sarvamāyāviṇaḥ | sarvamāyāvibhyām | sarvamāyāvibhyaḥ |
genitive. | sarvamāyāviṇaḥ | sarvamāyāviṇoḥ | sarvamāyāvīṇām |
locative. | sarvamāyāviṇi | sarvamāyāviṇoḥ | sarvamāyāviṣu |
vocative. | sarvamāyāvi | sarvamāyāviṇī | sarvamāyāvīṇi |
Compound: | sarvamāyāvi- | ||
Adverb: | -sarvamāyāvi |
Feminine declension scheme:
This is the Feminine declension of the word Sarvamāyāvī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | sarvamāyāvī | sarvamāyāvyau | sarvamāyāvyaḥ |
accusative. | sarvamāyāvīm | sarvamāyāvyau | sarvamāyāvīḥ |
instrumental. | sarvamāyāvyā | sarvamāyāvībhyām | sarvamāyāvībhiḥ |
dative. | sarvamāyāvyai | sarvamāyāvībhyām | sarvamāyāvībhyaḥ |
ablative. | sarvamāyāvyāḥ | sarvamāyāvībhyām | sarvamāyāvībhyaḥ |
genitive. | sarvamāyāvyāḥ | sarvamāyāvyoḥ | sarvamāyāvīṇām |
locative. | sarvamāyāvyām | sarvamāyāvyoḥ | sarvamāyāvīṣu |
vocative. | sarvamāyāvi | sarvamāyāvyau | sarvamāyāvyaḥ |
Compound: | sarvamāyāvi- | sarvamāyāvī- | ||
Adverb: | -sarvamāyāvi |