Sarvakāmaprada: Sanskrit declension schemes
Sanskrit Grammar
Sarvakāmaprada is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvakāmaprada is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvakāmaprada following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvakāmapradaḥ | sarvakāmapradau | sarvakāmapradāḥ |
accusative. | sarvakāmapradam | sarvakāmapradau | sarvakāmapradān |
instrumental. | sarvakāmapradena | sarvakāmapradābhyām | sarvakāmapradaiḥ |
dative. | sarvakāmapradāya | sarvakāmapradābhyām | sarvakāmapradebhyaḥ |
ablative. | sarvakāmapradāt | sarvakāmapradābhyām | sarvakāmapradebhyaḥ |
genitive. | sarvakāmapradasya | sarvakāmapradayoḥ | sarvakāmapradānām |
locative. | sarvakāmaprade | sarvakāmapradayoḥ | sarvakāmapradeṣu |
vocative. | sarvakāmaprada | sarvakāmapradau | sarvakāmapradāḥ |
Compound: | sarvakāmaprada- | ||
Adverb: | -sarvakāmapradam | -sarvakāmapradāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvakāmaprada following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvakāmapradam | sarvakāmaprade | sarvakāmapradāni |
accusative. | sarvakāmapradam | sarvakāmaprade | sarvakāmapradāni |
instrumental. | sarvakāmapradena | sarvakāmapradābhyām | sarvakāmapradaiḥ |
dative. | sarvakāmapradāya | sarvakāmapradābhyām | sarvakāmapradebhyaḥ |
ablative. | sarvakāmapradāt | sarvakāmapradābhyām | sarvakāmapradebhyaḥ |
genitive. | sarvakāmapradasya | sarvakāmapradayoḥ | sarvakāmapradānām |
locative. | sarvakāmaprade | sarvakāmapradayoḥ | sarvakāmapradeṣu |
vocative. | sarvakāmaprada | sarvakāmaprade | sarvakāmapradāni |
Compound: | sarvakāmaprada- | ||
Adverb: | -sarvakāmapradam | -sarvakāmapradāt |