Sarvakāmaduh: Sanskrit declension schemes
Sanskrit Grammar
Sarvakāmaduh is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvakāmaduh is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvakāmaduh following the rules for -h.
single | dual | plural | |
---|---|---|---|
nominative. | sarvakāmadhuṭ | sarvakāmaduhau | sarvakāmaduhaḥ |
accusative. | sarvakāmaduham | sarvakāmaduhau | sarvakāmaduhaḥ |
instrumental. | sarvakāmaduhā | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhiḥ |
dative. | sarvakāmaduhe | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhyaḥ |
ablative. | sarvakāmaduhaḥ | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhyaḥ |
genitive. | sarvakāmaduhaḥ | sarvakāmaduhoḥ | sarvakāmaduhām |
locative. | sarvakāmaduhi | sarvakāmaduhoḥ | sarvakāmadhuṭsu |
vocative. | sarvakāmadhuṭ | sarvakāmaduhau | sarvakāmaduhaḥ |
Compound: | sarvakāmadhuṭ- | ||
Adverb: | -sarvakāmadhuṭ |
Neuter declension scheme:
This is the Neuter declension of the word Sarvakāmaduh following the rules for -h.
single | dual | plural | |
---|---|---|---|
nominative. | sarvakāmadhuṭ | sarvakāmaduhī | sarvakāmaduṃhi |
accusative. | sarvakāmadhuṭ | sarvakāmaduhī | sarvakāmaduṃhi |
instrumental. | sarvakāmaduhā | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhiḥ |
dative. | sarvakāmaduhe | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhyaḥ |
ablative. | sarvakāmaduhaḥ | sarvakāmadhuḍbhyām | sarvakāmadhuḍbhyaḥ |
genitive. | sarvakāmaduhaḥ | sarvakāmaduhoḥ | sarvakāmaduhām |
locative. | sarvakāmaduhi | sarvakāmaduhoḥ | sarvakāmadhuṭsu |
vocative. | sarvakāmadhuṭ | sarvakāmaduhī | sarvakāmaduṃhi |
Compound: | sarvakāmadhuṭ- | ||
Adverb: | -sarvakāmadhuṭ |