Sarvaśāstra: Sanskrit declension schemes
Sanskrit Grammar
Sarvaśāstra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvaśāstra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvaśāstra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvaśāstraḥ | sarvaśāstrau | sarvaśāstrāḥ |
accusative. | sarvaśāstram | sarvaśāstrau | sarvaśāstrān |
instrumental. | sarvaśāstreṇa | sarvaśāstrābhyām | sarvaśāstraiḥ |
dative. | sarvaśāstrāya | sarvaśāstrābhyām | sarvaśāstrebhyaḥ |
ablative. | sarvaśāstrāt | sarvaśāstrābhyām | sarvaśāstrebhyaḥ |
genitive. | sarvaśāstrasya | sarvaśāstrayoḥ | sarvaśāstrāṇām |
locative. | sarvaśāstre | sarvaśāstrayoḥ | sarvaśāstreṣu |
vocative. | sarvaśāstra | sarvaśāstrau | sarvaśāstrāḥ |
Compound: | sarvaśāstra- | ||
Adverb: | -sarvaśāstram | -sarvaśāstrāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvaśāstra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvaśāstram | sarvaśāstre | sarvaśāstrāṇi |
accusative. | sarvaśāstram | sarvaśāstre | sarvaśāstrāṇi |
instrumental. | sarvaśāstreṇa | sarvaśāstrābhyām | sarvaśāstraiḥ |
dative. | sarvaśāstrāya | sarvaśāstrābhyām | sarvaśāstrebhyaḥ |
ablative. | sarvaśāstrāt | sarvaśāstrābhyām | sarvaśāstrebhyaḥ |
genitive. | sarvaśāstrasya | sarvaśāstrayoḥ | sarvaśāstrāṇām |
locative. | sarvaśāstre | sarvaśāstrayoḥ | sarvaśāstreṣu |
vocative. | sarvaśāstra | sarvaśāstre | sarvaśāstrāṇi |
Compound: | sarvaśāstra- | ||
Adverb: | -sarvaśāstram | -sarvaśāstrāt |