Sarvāvaraṇa: Sanskrit declension schemes
Sanskrit Grammar
Sarvāvaraṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvāvaraṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvāvaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvāvaraṇaḥ | sarvāvaraṇau | sarvāvaraṇāḥ |
accusative. | sarvāvaraṇam | sarvāvaraṇau | sarvāvaraṇān |
instrumental. | sarvāvaraṇena | sarvāvaraṇābhyām | sarvāvaraṇaiḥ |
dative. | sarvāvaraṇāya | sarvāvaraṇābhyām | sarvāvaraṇebhyaḥ |
ablative. | sarvāvaraṇāt | sarvāvaraṇābhyām | sarvāvaraṇebhyaḥ |
genitive. | sarvāvaraṇasya | sarvāvaraṇayoḥ | sarvāvaraṇānām |
locative. | sarvāvaraṇe | sarvāvaraṇayoḥ | sarvāvaraṇeṣu |
vocative. | sarvāvaraṇa | sarvāvaraṇau | sarvāvaraṇāḥ |
Compound: | sarvāvaraṇa- | ||
Adverb: | -sarvāvaraṇam | -sarvāvaraṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvāvaraṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvāvaraṇam | sarvāvaraṇe | sarvāvaraṇāni |
accusative. | sarvāvaraṇam | sarvāvaraṇe | sarvāvaraṇāni |
instrumental. | sarvāvaraṇena | sarvāvaraṇābhyām | sarvāvaraṇaiḥ |
dative. | sarvāvaraṇāya | sarvāvaraṇābhyām | sarvāvaraṇebhyaḥ |
ablative. | sarvāvaraṇāt | sarvāvaraṇābhyām | sarvāvaraṇebhyaḥ |
genitive. | sarvāvaraṇasya | sarvāvaraṇayoḥ | sarvāvaraṇānām |
locative. | sarvāvaraṇe | sarvāvaraṇayoḥ | sarvāvaraṇeṣu |
vocative. | sarvāvaraṇa | sarvāvaraṇe | sarvāvaraṇāni |
Compound: | sarvāvaraṇa- | ||
Adverb: | -sarvāvaraṇam | -sarvāvaraṇāt |