Sarvātmatva: Sanskrit declension schemes
Sanskrit Grammar
Sarvātmatva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvātmatva is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Sarvātmatva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvātmatvam | sarvātmatve | sarvātmatvāni |
accusative. | sarvātmatvam | sarvātmatve | sarvātmatvāni |
instrumental. | sarvātmatvena | sarvātmatvābhyām | sarvātmatvaiḥ |
dative. | sarvātmatvāya | sarvātmatvābhyām | sarvātmatvebhyaḥ |
ablative. | sarvātmatvāt | sarvātmatvābhyām | sarvātmatvebhyaḥ |
genitive. | sarvātmatvasya | sarvātmatvayoḥ | sarvātmatvānām |
locative. | sarvātmatve | sarvātmatvayoḥ | sarvātmatveṣu |
vocative. | sarvātmatva | sarvātmatve | sarvātmatvāni |
Compound: | sarvātmatva- | ||
Adverb: | -sarvātmatvam | -sarvātmatvāt |