Sarvāsrava: Sanskrit declension schemes
Sanskrit Grammar
Sarvāsrava is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvāsrava is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvāsrava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvāsravaḥ | sarvāsravau | sarvāsravāḥ |
accusative. | sarvāsravam | sarvāsravau | sarvāsravān |
instrumental. | sarvāsraveṇa | sarvāsravābhyām | sarvāsravaiḥ |
dative. | sarvāsravāya | sarvāsravābhyām | sarvāsravebhyaḥ |
ablative. | sarvāsravāt | sarvāsravābhyām | sarvāsravebhyaḥ |
genitive. | sarvāsravasya | sarvāsravayoḥ | sarvāsravāṇām |
locative. | sarvāsrave | sarvāsravayoḥ | sarvāsraveṣu |
vocative. | sarvāsrava | sarvāsravau | sarvāsravāḥ |
Compound: | sarvāsrava- | ||
Adverb: | -sarvāsravam | -sarvāsravāt |
Neuter declension scheme:
This is the Neuter declension of the word Sarvāsrava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sarvāsravam | sarvāsrave | sarvāsravāṇi |
accusative. | sarvāsravam | sarvāsrave | sarvāsravāṇi |
instrumental. | sarvāsraveṇa | sarvāsravābhyām | sarvāsravaiḥ |
dative. | sarvāsravāya | sarvāsravābhyām | sarvāsravebhyaḥ |
ablative. | sarvāsravāt | sarvāsravābhyām | sarvāsravebhyaḥ |
genitive. | sarvāsravasya | sarvāsravayoḥ | sarvāsravāṇām |
locative. | sarvāsrave | sarvāsravayoḥ | sarvāsraveṣu |
vocative. | sarvāsrava | sarvāsrave | sarvāsravāṇi |
Compound: | sarvāsrava- | ||
Adverb: | -sarvāsravam | -sarvāsravāt |