Sarvānnin: Sanskrit declension schemes
Sanskrit Grammar
Sarvānnin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sarvānnin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sarvānnin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | sarvānnī | sarvānninau | sarvānninaḥ |
accusative. | sarvānninam | sarvānninau | sarvānninaḥ |
instrumental. | sarvānninā | sarvānnibhyām | sarvānnibhiḥ |
dative. | sarvānnine | sarvānnibhyām | sarvānnibhyaḥ |
ablative. | sarvānninaḥ | sarvānnibhyām | sarvānnibhyaḥ |
genitive. | sarvānninaḥ | sarvānninoḥ | sarvānninām |
locative. | sarvānnini | sarvānninoḥ | sarvānniṣu |
vocative. | sarvānnin | sarvānninau | sarvānninaḥ |
Compound: | sarvānni- | ||
Adverb: | -sarvānni |
Neuter declension scheme:
This is the Neuter declension of the word Sarvānnin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | sarvānni | sarvānninī | sarvānnīni |
accusative. | sarvānni | sarvānninī | sarvānnīni |
instrumental. | sarvānninā | sarvānnibhyām | sarvānnibhiḥ |
dative. | sarvānnine | sarvānnibhyām | sarvānnibhyaḥ |
ablative. | sarvānninaḥ | sarvānnibhyām | sarvānnibhyaḥ |
genitive. | sarvānninaḥ | sarvānninoḥ | sarvānninām |
locative. | sarvānnini | sarvānninoḥ | sarvānniṣu |
vocative. | sarvānnin | sarvānni | sarvānninī | sarvānnīni |
Compound: | sarvānni- | ||
Adverb: | -sarvānni |