Saptamātṛka: Sanskrit declension schemes
Sanskrit Grammar
Saptamātṛka is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saptamātṛka is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saptamātṛka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saptamātṛkaḥ | saptamātṛkau | saptamātṛkāḥ |
accusative. | saptamātṛkam | saptamātṛkau | saptamātṛkān |
instrumental. | saptamātṛkeṇa | saptamātṛkābhyām | saptamātṛkaiḥ |
dative. | saptamātṛkāya | saptamātṛkābhyām | saptamātṛkebhyaḥ |
ablative. | saptamātṛkāt | saptamātṛkābhyām | saptamātṛkebhyaḥ |
genitive. | saptamātṛkasya | saptamātṛkayoḥ | saptamātṛkāṇām |
locative. | saptamātṛke | saptamātṛkayoḥ | saptamātṛkeṣu |
vocative. | saptamātṛka | saptamātṛkau | saptamātṛkāḥ |
Compound: | saptamātṛka- | ||
Adverb: | -saptamātṛkam | -saptamātṛkāt |
Neuter declension scheme:
This is the Neuter declension of the word Saptamātṛka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saptamātṛkam | saptamātṛke | saptamātṛkāṇi |
accusative. | saptamātṛkam | saptamātṛke | saptamātṛkāṇi |
instrumental. | saptamātṛkeṇa | saptamātṛkābhyām | saptamātṛkaiḥ |
dative. | saptamātṛkāya | saptamātṛkābhyām | saptamātṛkebhyaḥ |
ablative. | saptamātṛkāt | saptamātṛkābhyām | saptamātṛkebhyaḥ |
genitive. | saptamātṛkasya | saptamātṛkayoḥ | saptamātṛkāṇām |
locative. | saptamātṛke | saptamātṛkayoḥ | saptamātṛkeṣu |
vocative. | saptamātṛka | saptamātṛke | saptamātṛkāṇi |
Compound: | saptamātṛka- | ||
Adverb: | -saptamātṛkam | -saptamātṛkāt |