Saptamātṛkārahasya: Sanskrit declension schemes
Sanskrit Grammar
Saptamātṛkārahasya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saptamātṛkārahasya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Saptamātṛkārahasya following the rules for -a.
masculine a-stem declension for 'Saptamātṛkārahasya'
single | dual | plural | |
---|---|---|---|
nominative. | saptamātṛkārahasyaḥ | saptamātṛkārahasyau | saptamātṛkārahasyāḥ |
accusative. | saptamātṛkārahasyam | saptamātṛkārahasyau | saptamātṛkārahasyān |
instrumental. | saptamātṛkārahasyena | saptamātṛkārahasyābhyām | saptamātṛkārahasyaiḥsaptamātṛkārahasyebhiḥ |
dative. | saptamātṛkārahasyāya | saptamātṛkārahasyābhyām | saptamātṛkārahasyebhyaḥ |
ablative. | saptamātṛkārahasyāt | saptamātṛkārahasyābhyām | saptamātṛkārahasyebhyaḥ |
genitive. | saptamātṛkārahasyasya | saptamātṛkārahasyayoḥ | saptamātṛkārahasyānām |
locative. | saptamātṛkārahasye | saptamātṛkārahasyayoḥ | saptamātṛkārahasyeṣu |
vocative. | saptamātṛkārahasya | saptamātṛkārahasyau | saptamātṛkārahasyāḥ |
Compound: | saptamātṛkārahasya- | ||
Adverb: | -saptamātṛkārahasyam | -saptamātṛkārahasyāt |
Neuter declension scheme:
This is the Neuter declension of the word Saptamātṛkārahasya following the rules for -a.
neuter a-stem declension for 'Saptamātṛkārahasya'
single | dual | plural | |
---|---|---|---|
nominative. | saptamātṛkārahasyam | saptamātṛkārahasye | saptamātṛkārahasyāni |
accusative. | saptamātṛkārahasyam | saptamātṛkārahasye | saptamātṛkārahasyāni |
instrumental. | saptamātṛkārahasyena | saptamātṛkārahasyābhyām | saptamātṛkārahasyaiḥ |
dative. | saptamātṛkārahasyāya | saptamātṛkārahasyābhyām | saptamātṛkārahasyebhyaḥ |
ablative. | saptamātṛkārahasyāt | saptamātṛkārahasyābhyām | saptamātṛkārahasyebhyaḥ |
genitive. | saptamātṛkārahasyasya | saptamātṛkārahasyayoḥ | saptamātṛkārahasyānām |
locative. | saptamātṛkārahasye | saptamātṛkārahasyayoḥ | saptamātṛkārahasyeṣu |
vocative. | saptamātṛkārahasya | saptamātṛkārahasye | saptamātṛkārahasyāni |
Compound: | saptamātṛkārahasya- | ||
Adverb: | -saptamātṛkārahasyam | -saptamātṛkārahasyāt |