Saptaśatajapārthanyāsadhyāna: Sanskrit declension schemes
Sanskrit Grammar
Saptaśatajapārthanyāsadhyāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Saptaśatajapārthanyāsadhyāna is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Saptaśatajapārthanyāsadhyāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | saptaśatajapārthanyāsadhyānam | saptaśatajapārthanyāsadhyāne | saptaśatajapārthanyāsadhyānāni |
accusative. | saptaśatajapārthanyāsadhyānam | saptaśatajapārthanyāsadhyāne | saptaśatajapārthanyāsadhyānāni |
instrumental. | saptaśatajapārthanyāsadhyānena | saptaśatajapārthanyāsadhyānābhyām | saptaśatajapārthanyāsadhyānaiḥ |
dative. | saptaśatajapārthanyāsadhyānāya | saptaśatajapārthanyāsadhyānābhyām | saptaśatajapārthanyāsadhyānebhyaḥ |
ablative. | saptaśatajapārthanyāsadhyānāt | saptaśatajapārthanyāsadhyānābhyām | saptaśatajapārthanyāsadhyānebhyaḥ |
genitive. | saptaśatajapārthanyāsadhyānasya | saptaśatajapārthanyāsadhyānayoḥ | saptaśatajapārthanyāsadhyānānām |
locative. | saptaśatajapārthanyāsadhyāne | saptaśatajapārthanyāsadhyānayoḥ | saptaśatajapārthanyāsadhyāneṣu |
vocative. | saptaśatajapārthanyāsadhyāna | saptaśatajapārthanyāsadhyāne | saptaśatajapārthanyāsadhyānāni |
Compound: | saptaśatajapārthanyāsadhyāna- | ||
Adverb: | -saptaśatajapārthanyāsadhyānam | -saptaśatajapārthanyāsadhyānāt |