Sambhūtabhūrigajavājipadātisainya: Sanskrit declension schemes
Sanskrit Grammar
Sambhūtabhūrigajavājipadātisainya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sambhūtabhūrigajavājipadātisainya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sambhūtabhūrigajavājipadātisainya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sambhūtabhūrigajavājipadātisainyaḥ | sambhūtabhūrigajavājipadātisainyau | sambhūtabhūrigajavājipadātisainyāḥ |
accusative. | sambhūtabhūrigajavājipadātisainyam | sambhūtabhūrigajavājipadātisainyau | sambhūtabhūrigajavājipadātisainyān |
instrumental. | sambhūtabhūrigajavājipadātisainyena | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyaiḥ |
dative. | sambhūtabhūrigajavājipadātisainyāya | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyebhyaḥ |
ablative. | sambhūtabhūrigajavājipadātisainyāt | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyebhyaḥ |
genitive. | sambhūtabhūrigajavājipadātisainyasya | sambhūtabhūrigajavājipadātisainyayoḥ | sambhūtabhūrigajavājipadātisainyānām |
locative. | sambhūtabhūrigajavājipadātisainye | sambhūtabhūrigajavājipadātisainyayoḥ | sambhūtabhūrigajavājipadātisainyeṣu |
vocative. | sambhūtabhūrigajavājipadātisainya | sambhūtabhūrigajavājipadātisainyau | sambhūtabhūrigajavājipadātisainyāḥ |
Compound: | sambhūtabhūrigajavājipadātisainya- | ||
Adverb: | -sambhūtabhūrigajavājipadātisainyam | -sambhūtabhūrigajavājipadātisainyāt |
Neuter declension scheme:
This is the Neuter declension of the word Sambhūtabhūrigajavājipadātisainya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | sambhūtabhūrigajavājipadātisainyam | sambhūtabhūrigajavājipadātisainye | sambhūtabhūrigajavājipadātisainyāni |
accusative. | sambhūtabhūrigajavājipadātisainyam | sambhūtabhūrigajavājipadātisainye | sambhūtabhūrigajavājipadātisainyāni |
instrumental. | sambhūtabhūrigajavājipadātisainyena | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyaiḥ |
dative. | sambhūtabhūrigajavājipadātisainyāya | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyebhyaḥ |
ablative. | sambhūtabhūrigajavājipadātisainyāt | sambhūtabhūrigajavājipadātisainyābhyām | sambhūtabhūrigajavājipadātisainyebhyaḥ |
genitive. | sambhūtabhūrigajavājipadātisainyasya | sambhūtabhūrigajavājipadātisainyayoḥ | sambhūtabhūrigajavājipadātisainyānām |
locative. | sambhūtabhūrigajavājipadātisainye | sambhūtabhūrigajavājipadātisainyayoḥ | sambhūtabhūrigajavājipadātisainyeṣu |
vocative. | sambhūtabhūrigajavājipadātisainya | sambhūtabhūrigajavājipadātisainye | sambhūtabhūrigajavājipadātisainyāni |
Compound: | sambhūtabhūrigajavājipadātisainya- | ||
Adverb: | -sambhūtabhūrigajavājipadātisainyam | -sambhūtabhūrigajavājipadātisainyāt |