Sambandhātiśayokti: Sanskrit declension schemes
Sanskrit Grammar
Sambandhātiśayokti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Sambandhātiśayokti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Sambandhātiśayokti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | sambandhātiśayoktiḥ | sambandhātiśayoktī | sambandhātiśayoktayaḥ |
accusative. | sambandhātiśayoktim | sambandhātiśayoktī | sambandhātiśayoktīn |
instrumental. | sambandhātiśayoktinā | sambandhātiśayoktibhyām | sambandhātiśayoktibhiḥ |
dative. | sambandhātiśayoktaye | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
ablative. | sambandhātiśayokteḥ | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
genitive. | sambandhātiśayokteḥ | sambandhātiśayoktyoḥ | sambandhātiśayoktīnām |
locative. | sambandhātiśayoktau | sambandhātiśayoktyoḥ | sambandhātiśayoktiṣu |
vocative. | sambandhātiśayokte | sambandhātiśayoktī | sambandhātiśayoktayaḥ |
Compound: | sambandhātiśayokti- | ||
Adverb: | -sambandhātiśayokti |
Neuter declension scheme:
This is the Neuter declension of the word Sambandhātiśayokti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | sambandhātiśayokti | sambandhātiśayoktinī | sambandhātiśayoktīni |
accusative. | sambandhātiśayokti | sambandhātiśayoktinī | sambandhātiśayoktīni |
instrumental. | sambandhātiśayoktinā | sambandhātiśayoktibhyām | sambandhātiśayoktibhiḥ |
dative. | sambandhātiśayoktine | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
ablative. | sambandhātiśayoktinaḥ | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
genitive. | sambandhātiśayoktinaḥ | sambandhātiśayoktinoḥ | sambandhātiśayoktīnām |
locative. | sambandhātiśayoktini | sambandhātiśayoktinoḥ | sambandhātiśayoktiṣu |
vocative. | sambandhātiśayokti | sambandhātiśayoktinī | sambandhātiśayoktīni |
Compound: | sambandhātiśayokti- | ||
Adverb: | -sambandhātiśayokti |
Feminine declension scheme:
This is the Feminine declension of the word Sambandhātiśayokti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | sambandhātiśayoktiḥ | sambandhātiśayoktī | sambandhātiśayoktayaḥ |
accusative. | sambandhātiśayoktim | sambandhātiśayoktī | sambandhātiśayoktīḥ |
instrumental. | sambandhātiśayoktyā | sambandhātiśayoktibhyām | sambandhātiśayoktibhiḥ |
dative. | sambandhātiśayoktyai | sambandhātiśayoktaye | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
ablative. | sambandhātiśayoktyāḥ | sambandhātiśayokteḥ | sambandhātiśayoktibhyām | sambandhātiśayoktibhyaḥ |
genitive. | sambandhātiśayoktyāḥ | sambandhātiśayokteḥ | sambandhātiśayoktyoḥ | sambandhātiśayoktīnām |
locative. | sambandhātiśayoktyām | sambandhātiśayoktau | sambandhātiśayoktyoḥ | sambandhātiśayoktiṣu |
vocative. | sambandhātiśayokte | sambandhātiśayoktī | sambandhātiśayoktayaḥ |
Compound: | sambandhātiśayokti- | ||
Adverb: | -sambandhātiśayokti |