Samacatvāriṃśaddantatā: Sanskrit declension schemes
Sanskrit Grammar
Samacatvāriṃśaddantatā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samacatvāriṃśaddantatā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Samacatvāriṃśaddantatā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | samacatvāriṃśaddantatā | samacatvāriṃśaddantate | samacatvāriṃśaddantatāḥ |
accusative. | samacatvāriṃśaddantatām | samacatvāriṃśaddantate | samacatvāriṃśaddantatāḥ |
instrumental. | samacatvāriṃśaddantatayā | samacatvāriṃśaddantatābhyām | samacatvāriṃśaddantatābhiḥ |
dative. | samacatvāriṃśaddantatāyai | samacatvāriṃśaddantatābhyām | samacatvāriṃśaddantatābhyaḥ |
ablative. | samacatvāriṃśaddantatāyāḥ | samacatvāriṃśaddantatābhyām | samacatvāriṃśaddantatābhyaḥ |
genitive. | samacatvāriṃśaddantatāyāḥ | samacatvāriṃśaddantatayoḥ | samacatvāriṃśaddantatānām |
locative. | samacatvāriṃśaddantatāyām | samacatvāriṃśaddantatayoḥ | samacatvāriṃśaddantatāsu |
vocative. | samacatvāriṃśaddantate | samacatvāriṃśaddantate | samacatvāriṃśaddantatāḥ |
Compound: | |||
Adverb: | -samacatvāriṃśaddantatam |