Samacatvāriṃśaddanta: Sanskrit declension schemes
Sanskrit Grammar
Samacatvāriṃśaddanta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samacatvāriṃśaddanta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samacatvāriṃśaddanta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samacatvāriṃśaddantaḥ | samacatvāriṃśaddantau | samacatvāriṃśaddantāḥ |
accusative. | samacatvāriṃśaddantam | samacatvāriṃśaddantau | samacatvāriṃśaddantān |
instrumental. | samacatvāriṃśaddantena | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantaiḥ |
dative. | samacatvāriṃśaddantāya | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantebhyaḥ |
ablative. | samacatvāriṃśaddantāt | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantebhyaḥ |
genitive. | samacatvāriṃśaddantasya | samacatvāriṃśaddantayoḥ | samacatvāriṃśaddantānām |
locative. | samacatvāriṃśaddante | samacatvāriṃśaddantayoḥ | samacatvāriṃśaddanteṣu |
vocative. | samacatvāriṃśaddanta | samacatvāriṃśaddantau | samacatvāriṃśaddantāḥ |
Compound: | samacatvāriṃśaddanta- | ||
Adverb: | -samacatvāriṃśaddantam | -samacatvāriṃśaddantāt |
Neuter declension scheme:
This is the Neuter declension of the word Samacatvāriṃśaddanta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samacatvāriṃśaddantam | samacatvāriṃśaddante | samacatvāriṃśaddantāni |
accusative. | samacatvāriṃśaddantam | samacatvāriṃśaddante | samacatvāriṃśaddantāni |
instrumental. | samacatvāriṃśaddantena | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantaiḥ |
dative. | samacatvāriṃśaddantāya | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantebhyaḥ |
ablative. | samacatvāriṃśaddantāt | samacatvāriṃśaddantābhyām | samacatvāriṃśaddantebhyaḥ |
genitive. | samacatvāriṃśaddantasya | samacatvāriṃśaddantayoḥ | samacatvāriṃśaddantānām |
locative. | samacatvāriṃśaddante | samacatvāriṃśaddantayoḥ | samacatvāriṃśaddanteṣu |
vocative. | samacatvāriṃśaddanta | samacatvāriṃśaddante | samacatvāriṃśaddantāni |
Compound: | samacatvāriṃśaddanta- | ||
Adverb: | -samacatvāriṃśaddantam | -samacatvāriṃśaddantāt |