Samārabdhatara: Sanskrit declension schemes
Sanskrit Grammar
Samārabdhatara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Samārabdhatara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Samārabdhatara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samārabdhataraḥ | samārabdhatarau | samārabdhatarāḥ |
accusative. | samārabdhataram | samārabdhatarau | samārabdhatarān |
instrumental. | samārabdhatareṇa | samārabdhatarābhyām | samārabdhataraiḥ |
dative. | samārabdhatarāya | samārabdhatarābhyām | samārabdhatarebhyaḥ |
ablative. | samārabdhatarāt | samārabdhatarābhyām | samārabdhatarebhyaḥ |
genitive. | samārabdhatarasya | samārabdhatarayoḥ | samārabdhatarāṇām |
locative. | samārabdhatare | samārabdhatarayoḥ | samārabdhatareṣu |
vocative. | samārabdhatara | samārabdhatarau | samārabdhatarāḥ |
Compound: | samārabdhatara- | ||
Adverb: | -samārabdhataram | -samārabdhatarāt |
Neuter declension scheme:
This is the Neuter declension of the word Samārabdhatara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | samārabdhataram | samārabdhatare | samārabdhatarāṇi |
accusative. | samārabdhataram | samārabdhatare | samārabdhatarāṇi |
instrumental. | samārabdhatareṇa | samārabdhatarābhyām | samārabdhataraiḥ |
dative. | samārabdhatarāya | samārabdhatarābhyām | samārabdhatarebhyaḥ |
ablative. | samārabdhatarāt | samārabdhatarābhyām | samārabdhatarebhyaḥ |
genitive. | samārabdhatarasya | samārabdhatarayoḥ | samārabdhatarāṇām |
locative. | samārabdhatare | samārabdhatarayoḥ | samārabdhatareṣu |
vocative. | samārabdhatara | samārabdhatare | samārabdhatarāṇi |
Compound: | samārabdhatara- | ||
Adverb: | -samārabdhataram | -samārabdhatarāt |